梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3324頁 / 共4097頁

序號4-81

梵語 prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣya-vargaḥ [4-81-1] / susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaś ca so vallabhu nitya-kālam [4-81-2] //7//
護譯 出內產息,賈作耕種,奴僕僮使,不可計數。嚴辦眾事,億千百類,又得王意,威若國主。
什譯 田業僮僕、人民眾多。出入息利,乃遍他國,商估賈人、無處不有。千萬億眾,圍繞恭敬,常為王者,之所愛念,

序號4-81-2

梵語 susatkṛtaḥ [4-81-2-1] prāṇi-sahasra-koṭibhī [4-81-2-2] rājñaś ca [4-81-2-4] so [4-81-2-3] [4-81-2-5] vallabhu nitya-kālam [4-81-2-6]
梵語非連聲形式 susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaḥ ca so vallabhu nitya-kālam
現代漢譯 他受到千億民眾善侍供養,常得國王寵愛器重。

序號4-81-2-3

梵語 rājñaḥ vallabhu
現代漢譯 受國王寵愛的。
護譯 得王意。
什譯 為王者之所愛念。

rājñaḥ ⇨ rājan m.sg.G. 國王的。
vallabhu ⇨ vallabha adj.m.sg.N. 受...愛重的、受...寵愛的。搭配gen. 或 loc.。

第3324頁 / 共4097頁