《法華經》對勘材料
![]() |
|
第605頁 / 共719頁 | |
|
序號4-81
| 梵語 | prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣya-vargaḥ [4-81-1] / susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaś ca so vallabhu nitya-kālam [4-81-2] //7// |
|---|---|
| 護譯 | 出內產息,賈作耕種,奴僕僮使,不可計數。嚴辦眾事,億千百類,又得王意,威若國主。 |
| 什譯 | 田業僮僕、人民眾多。出入息利,乃遍他國,商估賈人、無處不有。千萬億眾,圍繞恭敬,常為王者,之所愛念, |
序號4-81-2 
| 梵語 | susatkṛtaḥ [4-81-2-1] prāṇi-sahasra-koṭibhī [4-81-2-2] rājñaś ca [4-81-2-4] so [4-81-2-3] [4-81-2-5] vallabhu nitya-kālam [4-81-2-6] |
|---|---|
| 梵語非連聲形式 | susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaḥ ca so vallabhu nitya-kālam |
| 現代漢譯 | 他受到千億民眾善侍供養,常得國王寵愛器重。 |
![]() |
|
第605頁 / 共719頁 | |
|
|


