梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3348頁 / 共4097頁

序號4-83

梵語 etādṛśo ṛddhimato naraḥ syāj jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1] / sa putra-śokaṃ anucintayantaḥ kṣapeya rātriṃ-diva nitya-kālam [4-83-2] //9//
護譯 勢富如是。啼哭淚出,吾既朽老,志力衰變,心誨思想,欲得見子。夙夜追念,情不去懷,
什譯 豪富如是,有大力勢。而年朽邁,益憂念子,夙夜惟念,死時將至。

序號4-83-2

梵語 sa [4-83-2-1] putra-śokaṃ [4-83-2-2] anucintayantaḥ [4-83-2-3] kṣapeya [4-83-2-4] rātriṃ-diva [4-83-2-5] nitya-kālam [4-83-2-6]
梵語非連聲形式 saḥ putra-śokam anucintayantaḥ kṣapeya rātriṃ-diva nitya-kālam
現代漢譯 他常常回想起有關兒子的悲傷而度過日夜。

序號4-83-2-2

梵語 putra-śokam
梵語非連聲形式 putra-śoka
梵語標註 m.sg.Ac.
現代漢譯 有關兒子的悲傷。依主釋(屬格關係)。
護譯 子。
什譯 子。

putra ⇨ m. 兒子。
śoka ⇨ m. 憂愁、悲傷。搭配gen.。

第3348頁 / 共4097頁