梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1162頁 / 共4097頁

序號1-105

梵語 yathā mama kula-putrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām idam evaṃ-rūpaṃ pūrva-nimittaṃ dṛṣṭam abhūt/ teṣām api pūrvakāṇāṃ tathāgatānām arhatāṃ samyak-sambuddhānām evaṃ raśmi-pramuñcanāvabhāso ‘bhūt [1-105-1] tenaivaṃ prajānāmi mahā-dharma-śravaṇa-sākathyaṃ [1-105-2]
梵語非連聲形式 yathā mama kula-putrās pratibhāti yathā ca mayā pūrvakāṇām tathāgatānām arhatām samyak-saṃbuddhānām idam evaṃ-rūpam pūrva-nimittam dṛṣṭam abhūt/ teṣām api pūrvakāṇām tathāgatānām arhatām samyak-sambuddhānām evam raśmi-pramuñcan-avabhāsas abhūt tena evam prajānāmi mahā-dharma-śravaṇa-sākathyam
現代漢譯 “眾善男子啊!據我所知,今日放光猶如我過去目睹以往眾如來、阿羅漢、正等覺曾有這般前兆,以往這些如來、阿羅漢、正等覺也曾釋放這般光明,因此我知道這是要宣講大法說。
新主題鏈,因果複句。
護譯 又自(追)(憶):「乃從過去諸佛世尊見斯像瑞,彼如來等所放光明亦復若茲,猶斯識察,知講大法。」
什譯 諸善男子!我於過去諸佛,曾見此瑞,放斯光已,即說大法,是故當知。

序號1-105-2

梵語 tena [1-105-2-1] evam [1-105-2-2] prajānāmi [1-105-2-3] mahā-dharma-śravaṇa-sākathyam [1-105-2-4]
現代漢譯 因此我如此了知:(佛想)宣說樂聞大法。
護譯 猶斯識察知講大法。 [注] 結果主句。
什譯 即說大法。是故當知。 [注] 結果主句。

序號1-105-2-4

梵語 mahā-dharma-śravaṇa-sākathyam
梵語非連聲形式 mahā-dharma-śravaṇa-sāṃkathya
梵語標註 n.sg.Ac.
現代漢譯 宣說樂聞大法。依主釋(業格關係)。
護譯 講大法。 [注] 依主釋(業格關係)↔動賓結構。
什譯 說大法。 [注] 依主釋(業格關係)↔動賓結構。

mahā-dharma-śravaṇa ⇨ n. 樂聞大法。依主釋(業格關係)。
mahā-dharma ⇨ m. 大法。持業釋(形容詞關係)。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
dharma ⇨ m. 法教。
śravaṇa ⇨ n. 聽受、樂聞。
sāṃkathya ⇨ n. 講、宣說、論議。動名詞。

第1162頁 / 共4097頁