梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1217頁 / 共4097頁

序號1-108

梵語 sa dharmaṃ deśayati sm’ ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma-caryaṃ saṃprakāśayati sma [1-108-1]
梵語非連聲形式 sa dharmam deśayati sma ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśayati sma
現代漢譯 “他宣示法教,無論初始、中間還是結束時都解說棈確得,義旨深遠,語言巧妙,純潔無瑕,具備清淨潔白的梵行。
1-107.的後續子句,說明主題2。
護譯 演說經典,初語亦善,中語亦善,竟語亦善,分別其誼,微妙具足,究竟清淨修梵行。
什譯 演說正法,初善中善後善,其義深遠,其語巧妙,純一無雜,具足清白梵行之相。

序號1-108-1

梵語 sa [1-108-1-1] dharmaṃ [1-108-1-2] deśayati sm’ [1-108-1-3] ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ [1-108-1-5] paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma-caryaṃ [1-108-1-6] saṃprakāśayati sma [1-108-1-4]
梵語非連聲形式 sa dharmam deśayati sma ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśayati sma
現代漢譯 “他宣示法教,無論初始、中間還是結束時都解說棈確得,義旨深遠,語言巧妙,純潔無瑕,具備清淨潔白的梵行。
1-107.的後續子句,說明主題2。
護譯 演說經典,初語亦善,中語亦善,竟語亦善,分別其誼,微妙具足,究竟清淨修梵行。
什譯 演說正法,初善中善後善,其義深遠,其語巧妙,純一無雜,具足清白梵行之相。

序號1-108-1-5

梵語 ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam
現代漢譯 初中後語皆善,言辭巧妙純粹。
護譯 初語亦善中語亦善竟語亦善,分別其誼微妙。 [注] Ac. ↔主題3的說明子句。
什譯 初善中善後善,其義深遠,其語巧妙,純一無雜。 [注] Ac. ↔主題3的說明子句。

ādau kalyāṇam ⇨ 初善。 護譯: 初語亦善。 什譯: 初善。
ādau ⇨ ādi m.sg.L. 最初、始。
kalyāṇam ⇨ kalyāṇa adj.m.sg.Ac. 善、美好的、有益的。修飾dharmam。
madhye kalyāṇam ⇨ 中善。 護譯: 中語亦善。 什譯: 中善。
madhye ⇨ madhya m.n.sg.L. 中間、中央、內部。
paryavasāne kalyāṇam ⇨ 後善。 護譯: 竟語亦善。 什譯: 後善。
paryavasāne ⇨ pary-avasāna n.sg.L. 最後、末了。
svartham suvyañjanam kevalam ⇨ 言辭巧妙純粹。 護譯: 其誼微妙。 什譯: 其義深遠。其語巧妙。純一無雜。
svartham ⇨ su-artha adj.m.sg.Ac. 妙義。修飾dharmam。持業釋(形容詞關係)。
suvyañjanam ⇨ su-vy-añjana adj.m.sg.Ac. 言辭巧妙。修飾dharmam。持業釋(形容詞關係)。
kevalam ⇨ kevala adj.m.sg.Ac. 純一的、整個的。修飾dharmam。

第1217頁 / 共4097頁