《法華經》對勘材料
![]() |
![]() |
第1303頁 / 共4097頁 | ![]() |
![]() |
序號1-119
梵語 | teṣāṃ khalu punar ajitāṣṭānāṃ rāja-kumārāṇāṃ tasya bhagavataś candrasūryapradīpasya tathāgatasya putrāṇāṃ [1-119-1] vipula-rddhirabhūt [1-119-2] /ekaikasya catvāro mahā-dvīpāḥ paribhogo ‘bhūt teṣv eva ca rājyaṃ kārayāmāsuḥ [1-119-3] |
---|---|
梵語非連聲形式 | teṣām khalu punar ajita aṣṭānām rāja-kumārāṇām tasya bhagavatas candrasūryapradīpasya tathāgatasya putrāṇām vipula-rddhis abhūt /ekaikasya catvāras mahā-dvīpās paribhogas abhūt teṣu eva ca rājyam kārayāmāsus |
現代漢譯 | “而且,阿逸多啊!作為世尊日月燈明如來的兒子,這八位王子還神通廣大,每一位都享有四大部洲,並且統治這些地方。 |
注 | 新主題鏈。 |
護譯 | 是八太子則如來子,神足弘普。時一一子各各典主四域天下,(其土豐)(殖)(,)(治以正法)(。)(無所侵枉)。 |
什譯 | 是八王子,威德自在,各領四天下。 |
序號1-119-3 
梵語 | ekaikasya [1-119-3-1] catvāras mahā-dvīpās paribhogas [1-119-3-2] abhūt [1-119-3-3] teṣu [1-119-3-4] eva [1-119-3-5] ca [1-119-3-6] rājyam [1-119-3-7] kārayāmāsus [1-119-3-8] |
---|---|
現代漢譯 | 各各享有四州資糧,亦即於此領治國土。 |
護譯 | (時)一一子各各典主四域天下。 [注] 說明子句。 |
什譯 | 各領四天下。 [注] 說明子句。 |
序號1-119-3-2
梵語 | catvāras mahā-dvīpās paribhogas |
---|---|
現代漢譯 | 四州資糧。 |
護譯 | 四域天下。 |
什譯 | 四天下。 |
● | catvāras ⇨ catur num.m.pl.N. 四。修飾mahā-dvīpās。 |
---|---|
● | mahā-dvīpās ⇨ mahā-dvīpa m.pl.N. 大洲渚、大州城。 |
● | paribhogas ⇨ paribhoga m.sg.N. 受用、取食、資具。 |
![]() |
![]() |
第1303頁 / 共4097頁 | ![]() |
![]() |
![]() |