梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1314頁 / 共4097頁

序號1-120

梵語 te taṃ bhagavantam abhiniṣkrānta-gṛhā-vāsaṃ viditvā [1-120-1] ‘nuttarāṃ ca samyak-saṃbodhim abhisaṃbuddhaṃ śrutvā [1-120-2] sarva-rājya-paribhogān utsṛjya [1-120-3] taṃ bhagavantam anupravrajitāḥ [1-120-4]
梵語非連聲形式 te tam bhagavantam abhiniṣkrānta-gṛhā-vāsam viditvā anuttarām ca samyak-saṃbodhim abhisaṃbuddham śrutvā sarva-rājya-paribhogān utsṛjya tam bhagavantam anupravrajitās
現代漢譯 “他們得知世尊出家,並聽說已經證得無上正等菩提後,全都捨棄王位和享受,追隨世尊出家。
1-119.的後續子句,連動式。
護譯 而見世尊棄國修道,逮最正覺。適聞(得)佛,尋皆離俗,不顧重位,詣世尊所,悉為沙門。
什譯 是諸王子聞父出家,(得)阿耨多羅三藐三菩提,悉捨王位亦隨出家。

序號1-120-2

梵語 anuttarām ca samyak-saṃbodhim abhisaṃbuddham [1-120-2-1] śrutvā [1-120-2-2]
現代漢譯 又聽聞了已得無上正等正覺。
護譯 適聞得佛。 [注] ger.結構↔連動式的VP2。
什譯 得阿耨多羅三藐三菩提。 [注] ger.結構↔連動式的VP2。

序號1-120-2-1

梵語 anuttarām ca samyak-saṃbodhim abhisaṃbuddham
現代漢譯 覺悟了無上正等正覺。
護譯 得佛。
什譯 得阿耨多羅三藐三菩提。Ac. ↔賓語。

anuttarām ⇨ anuttarā adj.f.sg.Ac. 無上、最勝。
ca ⇨ conj. 和、而且、又、然而。
samyak-saṃbodhim ⇨ samyak-saṃbodhi f.sg.Ac. 正等正覺。
abhisaṃbuddham ⇨ abhi-sam-√budh ppp.m.sg.Ac. 得最正覺、現等正覺。
abhi ⇨ pref. 對著、向著。
sam ⇨ pref. (附加在動詞前)共同地、同一地。
√budh ⇨ 覺悟。

第1314頁 / 共4097頁