《法華經》對勘材料
![]() |
![]() |
第1330頁 / 共4097頁 | ![]() |
![]() |
序號1-121
梵語 | sarve cānuttarāṃ samyak-saṃbodhim abhisaṃprasthitā dharma-bhāṇakāś cābhūvan [1-121-1] / sadā ca brahma-cāriṇo bahu-buddha-śata-sahasrāvaropita-kuśala-mūlāś ca te rāja-kumārā abhūvan [1-121-2] |
---|---|
梵語非連聲形式 | sarve ca anuttarām samyak-saṃbodhim abhisaṃprasthitās dharma-bhāṇakās ca abhūvan sadā ca brahma-cāriṇas bahu-buddha-śata-sahasrāvaropita-kuśala-mūlās ca te rāja-kumārās abhūvan |
現代漢譯 | “全都追求無上正等菩提,成為法師,經常修習梵行,並在數百千位佛前種下善根。 |
注 | 1-119.的後續子句,聯合式並列複句。 |
護譯 | 皆志無上正真之道,盡為法師,常修梵行,於無央數百千諸佛殖眾德本。 |
什譯 | 發大乘意,常修梵行,皆為法師,已於千萬佛所殖諸善本。 |
序號1-121-2 ![](/site_media/uparrow.png)
梵語 | sadā [1-121-2-2] ca brahma-cāriṇas [1-121-2-1] [1-121-2-3] bahu-buddha-śata-sahasra-avaropita-kuśala-mūlās [1-121-2-4] ca te rāja-kumārās [1-121-2-5] abhūvan [1-121-2-6] |
---|---|
現代漢譯 | 諸王子常修梵行,已於無量百千佛所種植了善根。 |
序號1-121-2-5
梵語 | te rāja-kumārās |
---|---|
現代漢譯 | 諸王子。 |
● | te ⇨ tad pron.m.pl.N. 這些。限定rāja-kumārās。 |
---|---|
● | rāja-kumārās ⇨ rāja-kumāra m.pl.N. 王子。依主釋(屬格關係)。 |
rāja ⇨ rājan m. 國王。作複合詞前詞時變爲rāja。 | |
kumāra ⇨ m. 兒童、小王子。 |
![]() |
![]() |
第1330頁 / 共4097頁 | ![]() |
![]() |
![]() |