《法華經》對勘材料
![]() |
![]() |
第1351頁 / 共4097頁 | ![]() |
![]() |
序號1-123
梵語 | bhāṣitvā [1-123-1] tasminn eva kṣaṇa-lava-muhūrte tasminn eva parṣat-saṃnipāte tasminn eva mahā-dharm’āsane paryaṅkam ābhujy [1-123-2] ānanta-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ‘bhūd aniñjamānena kāyena sthitena aniñjamānena cittena [1-123-3] |
---|---|
梵語非連聲形式 | bhāṣitvā tasmin eva kṣaṇa-lava-muhūrte tasmin eva parṣat-saṃnipāte tasmin eva mahā-dharma-āsane paryaṅkam ābhujya ananta-nirdeśa-pratiṣṭhānam nāma samādhim samāpannas abhūd aniñjamānena kāyena sthitena aniñjamānena cittena |
現代漢譯 | “宣說過後,就在這集會的大法座上盤腿而坐,即刻入定,名為立無量義,身心毫無動搖。 |
注 | 1-122-1.後續子句,連動式。 |
護譯 | (時彼世尊)於座寂然,以無量頌三昧正受,即不復現,無身無意,都不可得,心無所立。 |
什譯 | 說是經已,即於大眾中結加趺坐,入於無量義處三昧,身心不動。 |
序號1-123-3 ![](/site_media/uparrow.png)
梵語 | ananta-nirdeśa-pratiṣṭhānam [1-123-3-1] nāma [1-123-3-2] samādhim [1-123-3-3] samāpannas [1-123-3-4] abhūd [1-123-3-5] aniñjamānena kāyena [1-123-3-6] sthit [1-123-3-7] ena aniñjamānena cittena [1-123-3-8] |
---|---|
現代漢譯 | 即入三昧,名爲住無量義,身心不動而立。 |
護譯 | (以)無量頌三昧正受。即不復現。無身無意。都不可得。心無所立。 [注] 核心動詞句↔連動式的VP2。 |
什譯 | 入(於)無量義處三昧,身心不動。 [注] 核心動詞句↔連動式的VP3。“於”介於動賓間標記賓格。 |
序號1-123-3-6
梵語 | aniñjamānena kāyena |
---|---|
現代漢譯 | 身不動搖。在此具格表方式。 |
護譯 | 無身。 |
什譯 | 身不動。 |
● | aniñjamānena ⇨ an-√iṅg ppt.A.m.sg.I. 不動搖。現在分詞表狀態。 |
---|---|
● | kāyena ⇨ kāya m.sg.I. 身體。 |
![]() |
![]() |
第1351頁 / 共4097頁 | ![]() |
![]() |
![]() |