梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1377頁 / 共4097頁

序號1-125

梵語 tena khalu punar ajita samayena tena kālena ye tasyāṃ parṣadi bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyāḥ saṃnipatitā ‘bhūvan saṃniṣaṇṇā rājānaś ca maṇḍalino bala-cakra-vartinaś catur-dvīpaka-cakra-vartinaś ca te sarve saparivārās taṃ bhagavantaṃ vyavalokayanti sm’ āścarya-prāptā adbhuta-prāptā audbilya-prāptāḥ [1-125-1]
梵語非連聲形式 tena khalu punar ajita samayena tena kālena ye tasyām parṣadi bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyās saṃnipatitās abhūvan saṃniṣaṇṇās rājānas ca maṇḍalinas bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca te sarve saparivārās tam bhagavantam vyavalokayanti sma āścarya-prāptā adbhuta-prāptā audbilya-prāptās。“阿逸多啊!前來與會的比丘、比丘尼、男居士、女居士、天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人和非人,在坐的諸候國王以及統攝四洲的大力轉輪王,所有這些人和他們的隨從都深感驚奇,心中喜悅,凝望世尊。↔新主題句。
護譯 四部弟子、諸天世人,愕然疑怪。
什譯 爾時會中,比丘、比丘尼、優婆塞、優婆夷,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王、轉輪聖王等,是諸大眾,得未曾有,歡喜合掌,一心觀佛。

序號1-125-1

梵語 tena khalu punar [1-125-1-2] ajita [1-125-1-3] samayena tena kālena [1-125-1-1] ye tasyāṃ parṣadi [1-125-1-4] bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyāḥ saṃnipatitā ‘bhūvan saṃniṣaṇṇā rājānaś ca maṇḍalino bala-cakra-vartinaś catur-dvīpaka-cakra-vartinaś ca te sarve saparivārās [1-125-1-5] taṃ bhagavantaṃ vyavalokayanti sm’ āścarya-prāptā adbhuta-prāptā audbilya-prāptāḥ [1-125-1-6]
梵語非連聲形式 tena khalu punar ajita samayena tena kālena ye tasyām parṣadi bhikṣu-bhikṣiṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍakiṃnara-mahoraga-manuṣyāmanuṣyās saṃnipatitās abhūvan saṃniṣaṇṇās rājānas ca maṇḍalinas bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca te sarve saparivārās tam bhagavantam vyavalokayanti sma āścarya-prāptā adbhuta-prāptā audbilya-prāptās。“阿逸多啊!前來與會的比丘、比丘尼、男居士、女居士、天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人和非人,在坐的諸候國王以及統攝四洲的大力轉輪王,所有這些人和他們的隨從都深感驚奇,心中喜悅,凝望世尊。↔新主題句。
護譯 四部弟子、諸天世人,愕然疑怪。
什譯 爾時會中,比丘、比丘尼、優婆塞、優婆夷,天、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王、轉輪聖王等,是諸大眾,得未曾有,歡喜合掌,一心觀佛。

序號1-125-1-6

梵語 tam bhagavantam vyavalokayanti sma āścarya-prāptā adbhuta-prāptā audbilya-prāptās
現代漢譯 所有眷屬一起瞻仰世尊,心懷踴躍,得未曾有。
護譯 愕然疑怪。 [注] 說明子句。
什譯 得未曾有。歡喜合掌。一心觀佛。 [注] 說明子句。

bhagavantam ⇨ bhagavat m.sg.Ac. 世尊、佛。 護譯: (無)。 什譯: 佛。Ac. ↔賓語
vyavalokapanti sma ⇨ 瞻仰。 護譯: (無)。 什譯: (一心)觀。
vyavalokayanti ⇨ vi-ava-√lok pres.caus.3.pl.P. 瞻仰。
vi ⇨ pref. 分離、消滅。
ava ⇨ pref. 向下;離。
√lok ⇨ 看、觀察。
sma ⇨ indec. 接在動詞之後,表示過去時態。
āścaryaprāptās ⇨ āścarya-prāpta adj.m.pl.N. 得未曾有。依主釋(業格關係)。 護譯: 愕然疑怪。 什譯: 得未曾有。
āścarya ⇨ n. 驚異、希有、未曾有。
prāpta ⇨ pra-√āp ppp. 已得、獲得。
adbhuta-prāptās ⇨ adbhuta-prāpta adj.m.pl.N. 得未曾有。依主釋(業格關係)。 護譯: 愕然疑怪。 什譯: 得未曾有。
adbhuta ⇨ n. 奇特、未曾有。
audbilya-prāptās ⇨ audbilya-prāpta adj.m.pl.N. 心懷踴躍。依主釋(業格關係)。 護譯: (無)。 什譯: 歡喜合掌。
audbilya ⇨ n. 歡喜、踴躍。

第1377頁 / 共4097頁