梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1385頁 / 共4097頁

序號1-127

梵語 sā pūrvasyāṃ diśy aṣṭādaśa-buddha-kṣetra-sahasrāṇi prasṛtā [1-127-1] /tāni ca buddha-kṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma [1-127-2] /tad-yathā ‘pi nāmājitaitarhy etāni buddha-kṣetrāṇi saṃdṛśyante [1-127-3]
梵語非連聲形式 sā pūrvasyām diśi aṣṭādaśa-bahu-kṣetra-sahasrāṇi prasṛtā/ tāni ca buddha-kṣetrāṇi sarvāṇi tasyās raśmes prabhayā suparisphuṭāni saṃdṛśyante sma /tad-yathā api nāma ajita etarhi etāni buddha-kṣetrāṇi saṃdṛśyante
現代漢譯 “遍照東方一萬八千佛土。這光明能顯現一切,所有佛土清晰可見。阿逸多啊!猶如今日看到的這些佛土。
1-126.的後續子句。
護譯 其光普照東方萬八千佛土,靡不周遍,諸佛國土所可造作,悉自然現,亦如今日諸佛土現。
什譯 照東方萬八千佛土,靡不周遍,如今所見是諸佛土。

序號1-127-1

梵語 [1-127-1-1] pūrvasyām diśi [1-127-1-2] aṣṭādaśa-buddha-kṣetra-sahasrāṇi [1-127-1-3] prasṛtā [1-127-1-4]
現代漢譯 這光明流遍東方一萬八千佛土。
護譯 其光普照東方萬八千佛土。 [注] 主題2的說明子句。
什譯 照東方萬八千世界。 [注] 主題3的說明子句。

序號1-127-1-3

梵語 aṣṭādaśa-buddha-kṣetra-sahasrāṇi
梵語非連聲形式 aṣṭādaśa-buddha-kṣetra-sahasra
梵語標註 n.pl.Ac.
現代漢譯 一萬八千佛土。依主釋(屬格關係)。
護譯 萬八千佛土。 [注] Ac. ↔作賓語。
什譯 萬八千世界。 [注] Ac. ↔作賓語。

aṣṭādaśa ⇨ num. 十八。
buddha-kṣetra-sahasra ⇨ n. 一千佛土。依主釋(屬格關係)。
buddha-kṣetra ⇨ n. 佛土。依主釋(屬格關係)。
buddha ⇨ m. 覺者、佛。
kṣetra ⇨ n. 國土、世界。
sahasra ⇨ n. 一千。意義上與aṣṭādaśa相連,表示一萬八千。

第1385頁 / 共4097頁