《法華經》對勘材料
![]() |
|
第138頁 / 共4097頁 | |
|
序號1-13
| 梵語 | tadyathā /candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samatagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇāvabhāsaprabheṇa ca devaputreṇa [1-13-1] / evaṃ pramukhair viṃśatyā ca devaputrasahasraiḥ |
|---|---|
| 梵語非連聲形式 | tad-yathā /candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samatagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇāvabhāsaprabheṇa ca devaputreṇa / evam pramukhais viṃśatyā ca devaputrasahasrais |
| 現代漢譯 | 也就是月天子、日天子、普香天子、寶光天子、光耀天子,和如此等等的二萬天子。 |
| 注 | sg.I.↔1-1.的後續子句,說明主題2。“復有”爲增譯的主題標記。 |
| 護譯 | 日天子(與無數眷屬俱)。月天子(以寶光明普有所[)(18)(])(炤)。寶光天子光燿天子俱。 |
| 什譯 | (復有)名月天子、普香天子、寶光天子。 |
序號1-13-1 
| 梵語 | tad-yathā [1-13-1-1] /candreṇa ca devaputreṇa [1-13-1-2] sūryeṇa ca devaputreṇa [1-13-1-3] samatagandhena ca devaputreṇa [1-13-1-4] ratnaprabheṇa ca devaputreṇ [1-13-1-5] āvabhāsaprabheṇa ca devaputreṇa [1-13-1-6] [1-13-1-7] |
|---|---|
| 現代漢譯 | 又(有)月天子、日天子、普香天子、寶光天子 |
序號1-13-1-7
| 梵語 | evam pramukhais viṃśatyā ca devaputrasahasrais |
|---|---|
| 現代漢譯 | 和如是等等的二萬天子一起。 |
| ● | evam ⇨ adv. 如是。 |
|---|---|
| ● | pramukhais ⇨ pra-mukha adj. n.pl.I.首要的;...等等的。 |
| ● | viṃśatyā ca devaputrasahasrais ⇨ 二萬天子。 |
| viṃśatyā ⇨ viṃśati num.f.sg.I. 二十。 | |
| devaputrasahasrais ⇨ devaputra-sahasra n..pl.I. 一千天子。依主釋(屬格關係)。 | |
| sahasra ⇨ n. 一千。意義上與viṃśatyā相連,表示二萬。 |
![]() |
|
第138頁 / 共4097頁 | |
|
|


