梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1446頁 / 共4097頁

序號1-134

梵語 atha sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhaḥ ṣaṣṭy-antara-kalpānām atyayāt taṃ saddharmapuṇḍarīkaṃ dharma-paryāyaṃ sūtrāntaṃ mahā-vaipulyaṃ bodhisattvādaṃ sarva-buddha-parigrahaṃ nirdiśya [1-134-1] / tasmin eva kṣaṇa-lava-murhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇa-brāhmaṇikāyāḥ prajāyāḥ sa-deva-mānuṣāsurāyāḥ purastāt [1-134-2]
梵語非連聲形式 atha sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas ṣaṣṭy-antara-kalpānām atyayāt tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahā-vaipulyam bodhisattvādam sarva-buddha-parigraham nirdiśya/ tasmin eva kṣaṇa-lava-murhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇa-brāhmaṇikāyās prajāyās sa-deva-mānuṣāsurāyās purastāt
現代漢譯 “這位世尊日月燈明如來、阿羅漢、正等覺宣示這個妙法蓮華法門,這部教授菩薩的、受一切佛護持的大方廣經,六十中劫過後,便立刻在世人、天神、魔眾、梵天、沙門、婆羅門、以及天、人、阿修羅等眾生面前宣告涅槃:
↔新主題句,連動式。
護譯 日月燈明,六十劫中為諸菩薩講演法華方等正經。便自說言:「當般泥洹。」告天、世人、諸梵、魔眾、沙門、梵志、阿須倫、鬼神、諸比丘等:
什譯 日月燈明佛於六十小劫說是經已,即於梵、魔、沙門、婆羅門、及天、人、阿修羅眾中,而宣此言:

序號1-134-1

梵語 atha [1-134-1-1] sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas [1-134-1-2] ṣaṣṭy-antara-kalpānām atyayāt [1-134-1-3] tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahā-vaipulyam [1-134-1-4] bodhisattvādam [1-134-1-5] sarva-buddha-parigraham [1-134-1-6] nirdiśya [1-134-1-7]
現代漢譯 於是日月燈明如來應供等正覺歷經六十中劫,敷演了一切佛所護念、爲菩薩而宣說的、名為妙法蓮華法門之大方廣經後。
護譯 日月燈明。六十劫中為諸菩薩講演法華方等正經。 [注] ger.結構↔連動式的VP1。
什譯 日月燈明佛。於六十小劫說是經已。 [注] ger.結構↔連動式的VP1。

序號1-134-1-4

梵語 tam saddharmapuṇḍarīkam dharma-paryāyam sūtrāntam mahā-vaipulyam
現代漢譯 妙法蓮花方等經。
護譯 法華方等正經。 [注] Ac. ↔賓語。
什譯 是經。 [注] Ac. ↔賓語。

tam ⇨ tad pron.m.sg.Ac. 這。
saddharmapuṇḍarīkam ⇨ saddharma-puṇḍarīka m.sg.Ac. (經名)妙法蓮花。依主釋(屬格關係)。
saddharma ⇨ sat-dharma m. 真實正確的法。
puṇḍarīka ⇨ n. 白蓮華。
sat ⇨ adj. 真實的、正確的、好的、善的、妙的。
dharma-paryāyam ⇨ dharma-paryāya m.sg.Ac. 法門。依主釋(屬格關係)
dharma ⇨ m. 法、道。
pary-āya ⇨ m. 門、方法。
sūtrāntam ⇨ sūtrānta m.sg.Ac. 經典。
mahā-vaipulyam ⇨ mahā-vaipulya adj.m.sg.Ac. 大方廣之教。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
vaipulya ⇨ n. 廣大、方廣之教。

第1446頁 / 共4097頁