梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1479頁 / 共4097頁

序號1-138

梵語 atha khalv ajita sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme ‘nupādhiśeṣe nirvāṇa-dhātau parinirvṛttaḥ [1-138-1]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme anupādhiśeṣe nirvāṇa-dhātau parinirvṛttas
現代漢譯 “阿逸多啊!於是這位世尊日月燈明如來、阿羅漢、正等覺就在這夜半時分入無餘涅槃界而般涅槃。
新主題句。
護譯 佛(授記已),尋於夜半,而取滅度。
什譯 佛(授記已),便於中夜、入無餘涅槃。

序號1-138-1

梵語 atha khalv [1-138-1-1] ajita [1-138-1-2] sa bhagavāṃś candrasūryapradīpas tathāgato ‘rhan samyak-saṃbuddhas [1-138-1-3] tasyām eva rātryāṃ madhyame yāme [1-138-1-4] ‘nupādhiśeṣe nirvāṇa-dhātau [1-138-1-5] parinirvṛttaḥ [1-138-1-6]
梵語非連聲形式 atha khalu ajita sa bhagavān candrasūryapradīpas tathāgatas arhan samyak-saṃbuddhas tasyām eva rātryāṃ madhyame yāme anupādhiśeṣe nirvāṇa-dhātau parinirvṛttas
現代漢譯 “阿逸多啊!於是這位世尊日月燈明如來、阿羅漢、正等覺就在這夜半時分入無餘涅槃界而般涅槃。
新主題句。
護譯 佛(授記已),尋於夜半,而取滅度。
什譯 佛(授記已),便於中夜、入無餘涅槃。

序號1-138-1-5

梵語 anupadhiśeṣe nirvāṇa-dhātau
現代漢譯 在無餘涅槃世界中。在此位格表處所,修飾parinirvṛttas(ppp.)。
護譯 (無)。
什譯 無餘。 [注] L. ↔名詞,作處所賓語的修飾語。

anupadhiśeṣe ⇨ an-upadhi-śeṣa adj.m.sg.L. 無餘、無餘依。
nirvāṇa-dhātau ⇨ nirvāṇa-dhātu m.sg.L. 涅槃界。依主釋(屬格關係)。
nirvāṇa ⇨ n. 寂滅、涅槃。
dhātu ⇨ m. 世界。

第1479頁 / 共4097頁