梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1548頁 / 共4097頁

序號1-144

梵語 syāt khalu punas te 'jita kāṅkṣā vā vimatir vā vicikitsā vā [1-144-1] / anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūd dharma-bhāṇakaḥ [1-144-2] [1-144-5] /na khalu punar evaṃ draṣṭavyaṃ [1-144-3] / tat kasya hetoḥ [1-144-4] /ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo ‘bhūd dharma-bhāṇakaḥ
梵語非連聲形式 syāt khalu punas te ajita kāṅkṣā vā vimatis vā vicikitsā vā / anyas sa tena kālena tena samayena varaprabhas nāma bodhisattvas mahāsattvas abhūt dharma-bhāṇakas /na khalu punar evam draṣṭavyam / tat kasya hetos /aham sa tena kālena tena samayena varaprabhas nāma bodhisattvas mahāsattvas abhūt dharma-bhāṇakas
現代漢譯 “但是,阿逸多啊!你或許會產生疑惑,這時那位法師名叫妙光的菩薩大士是其他人嗎?然而應該看見的並非如此。為什麼?這時那位法師名叫妙光的菩薩大士是我。
新主題句。
護譯 (溥首謂)莫能勝:『欲知爾時比丘法師號超光者,則吾是也。』
什譯 彌勒當知,爾時妙光菩薩豈異人乎?我身是也;

序號1-144-1

梵語 syāt [1-144-1-1] khalu punas [1-144-1-2] te [1-144-1-3] ajita [1-144-1-4] kāṅkṣā vā vimatis vā vicikitsā vā [1-144-1-5]
現代漢譯 但是,阿逸!也許你會有疑問、疑意或是疑惑。
護譯 (溥首謂)莫能勝。
什譯 彌勒(當知)。

序號1-144-1-5

梵語 kāṅkṣā vā vimatis vā vicikitsā vā
現代漢譯 疑問或疑意或疑惑。
護譯 (無)。
什譯 (無)。

kāṅkṣās ⇨ kāṅkṣā f.sg.N. 疑。
vā ⇨ indec. 或。
vimatis ⇨ vimati f.sg.N. 疑意、不同想法。
vicikitsās ⇨ vicikitsā f.sg.N. 疑惑。

第1548頁 / 共4097頁