《法華經》對勘材料
![]() |
|
第1619頁 / 共4097頁 | |
|
序號1-150
| 梵語 | ye cāṣṭa putrās tada tasya āsan kumāra-bhūtasya vināyakasya [1-150-1] / dṛṣṭvā ca taṃ pravrajitaṃ mahā-muniṃ jahitva kāmāṃl laghu sarvi prāvrajan [1-150-2] //59// |
|---|---|
| 梵語非連聲形式 | ye ca aṣṭa-putrās tada tasya āsan kumāra-bhūtasya vināyakasya / dṛṣṭvā ca tam pravrajitam mahā-munim jahitva kāmān laghu sarvi prāvrajan |
| 護譯 | 於時如來 尊者諸子 皆為幼童 見佛導師 則從所尊 悉作沙門 棄捐愛欲 一切所有 |
| 什譯 | 佛未出家時 所生八王子 見大聖出家 亦隨修梵行 |
序號1-150-1 
| 梵語 | ye [1-150-1-1] [1-150-1-2] cāṣṭa putrās [1-150-1-3] tada [1-150-1-4] tasya āsan [1-150-1-6] kumāra-bhūtasya vināyakasya [1-150-1-5] |
|---|---|
| 現代漢譯 | 這位導師還是王子的時候,有八個兒子。 |
序號1-150-1-5
| 梵語 | tasya kumāra-bhūtasya vināyakasya |
|---|---|
| 現代漢譯 | 這個仍爲童真的導師。在此屬格表領有。 |
| 護譯 | 如來尊者。 |
| 什譯 | 佛。 |
| ● | tasya ⇨ tad pers.3.m.sg.G. 這。限定kumāra-bhūtasya vināyakasya。 |
|---|---|
| ● | kumāra-bhūtasya ⇨ kumāra-bhūta adj.m.sg.G. 仍爲童子。持業釋。 |
| kumāra ⇨ m. 兒童、小王子。 | |
| bhūta ⇨ √bhū ppp. 被變成的、己發生的、存在的。 | |
| ● | vināyakasya ⇨ vi-nāyaka m.sg.G. 導師、如來。 |
![]() |
|
第1619頁 / 共4097頁 | |
|
|


