梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1623頁 / 共4097頁

序號1-150

梵語 ye cāṣṭa putrās tada tasya āsan kumāra-bhūtasya vināyakasya [1-150-1] / dṛṣṭvā ca taṃ pravrajitaṃ mahā-muniṃ jahitva kāmāṃl laghu sarvi prāvrajan [1-150-2] //59//
梵語非連聲形式 ye ca aṣṭa-putrās tada tasya āsan kumāra-bhūtasya vināyakasya / dṛṣṭvā ca tam pravrajitam mahā-munim jahitva kāmān laghu sarvi prāvrajan
護譯 於時如來   尊者諸子  皆為幼童  見佛導師  則從所尊   悉作沙門  棄捐愛欲  一切所有
什譯 佛未出家時  所生八王子 見大聖出家  亦隨修梵行

序號1-150-2

梵語 dṛṣṭvā [1-150-2-1] ca [1-150-2-2] tam pravrajitam [1-150-2-4] mahā-munim [1-150-2-3] jahitva [1-150-2-5] kāmān la [1-150-2-6] ghu [1-150-2-7] sarvi prāvrajan [1-150-2-8]
現代漢譯 看見大牟尼出家,他們盡捨欲樂,迅速出家。

序號1-150-2-3

梵語 tam mahā-munim
現代漢譯 此大聖。
護譯 佛導師。L大聖。

tam ⇨ tad pron.m.sg.Ac. 此。限定mahā-munim。
mahā-munim ⇨ mahā-muni m.sg.Ac. 大聖、世尊。持業釋(形容詞關係)。
mahā ⇨ mahat adj. 大。作持業、有財釋複合詞的前語時變成mahā。
muni ⇨ m. 聖者、隱者。

第1623頁 / 共4097頁