《法華經》對勘材料
第1699頁 / 共4097頁 |
序號1-156
梵語 | ratnā-mayā kṣetra tathā ‘tra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cit [1-156-1] / dṛśyanti citrā atidarśanīyā raśmi-prabhāsena vināyakasya [1-156-2] //65// |
---|---|
梵語非連聲形式 | ratnā-mayā kṣetra tathā atra ka-cid vaiḍūrya-nirbhāsa tathaiva ke-cid/ dṛśyanti citrās atidarśanīyās raśmi-prabhāsena vināyakasya |
護譯 | 或有佛土 立諸寶蓋 光如瑠璃 及若水精以導師光 威神之曜 現若幹種 瑰異雅麗 |
什譯 | 有見諸佛土 以眾寶莊嚴 琉璃頗梨色 斯由佛光照 |
序號1-156-2
梵語 | dṛśyanti [1-156-2-1] citrās [1-156-2-2] atidarśanīyās [1-156-2-3] raśmi-prabhāsena vināyakasya [1-156-2-4] |
---|---|
現代漢譯 | 藉由導師的光明,各種壯麗美景被看見。 |
序號1-156-2-2
梵語 | citrās |
---|---|
梵語非連聲形式 | citra |
梵語標註 | adj.m.pl.N. |
現代漢譯 | 種種、雜類。 |
護譯 | 若幹種。 |
什譯 | 斯。 |
第1699頁 / 共4097頁 |