梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1705頁 / 共4097頁

序號1-157

梵語 devā manuṣyās tatha nāga-yakṣā gandharva tatrāpsara-kiṃnarāś ca [1-157-1] / ye cābhiyuktāḥ sugatasya pūjayā dṛśyanti pūjenti ca loka-dhātuṣu [1-157-2] //66//
梵語非連聲形式 devās manuṣyās tatha nāga-yakṣās gandharva tatrāpsara-kiṃnarās ca / ye ca abhiyuktās sugatasya pūjayās dṛśyanti pūjenti ca loka-dhātuṣu
護譯 諸天人民  並鬼神龍  揵遝惒等  驚喜希有 其有專精  奉事安住   彼諸世界  皆(自然)現
什譯 及見諸天人  龍神夜叉眾 乾闥緊那羅  各供養其佛

序號1-157-1

梵語 devās [1-157-1-1] manuṣyās [1-157-1-2] tatha [1-157-1-3] nāga-yakṣās [1-157-1-4] gandharva [1-157-1-5] tatr [1-157-1-6] āpsara-kiṃnarās [1-157-1-7] ca [1-157-1-8]
現代漢譯 在這裏,同樣地可以看見天、人、龍、夜叉、乾闥婆、天女和緊那羅。

序號1-157-1-4

梵語 nāga-yakṣās
梵語非連聲形式 nāga-yakṣa
梵語標註 m.pl.N.
現代漢譯 龍神和夜叉。相違釋。
護譯 鬼神龍。
什譯 龍神夜叉眾。

nāga ⇨ m. 龍神。
yakṣa ⇨ m. 夜叉。

第1705頁 / 共4097頁