梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1772頁 / 共4097頁

序號1-162

梵語 aniñjamānāś ca avedhamānāḥ kṣāntau sthitā dhyāna-ratāḥ samāhitāḥ [1-162-1] / dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agra-bodhiṃ [1-162-2] //71//
梵語非連聲形式 aniñjamānās ca avedhamānās kṣāntau sthitās dhyāna-ratās samāhitās / dṛśyanti putrās sugatasya aurasās dhyānena te prasthita agra-bodhim
護譯 心念無常  不為放逸  忍辱樂禪  不捨一心 有安住子  普悉來現  自伏其志  慕尊佛道
什譯 又見諸菩薩  深入諸禪定 身心寂不動  以求無上道

序號1-162-1

梵語 aniñjamānās [1-162-1-1] ca [1-162-1-2] avedhamānās [1-162-1-3] kṣāntau [1-162-1-4] sthitās [1-162-1-5] dhyāna-ratās [1-162-1-6] samāhitās [1-162-1-7]
現代漢譯 可見善逝嫡生諸子不動不搖,立於忍辱,熱愛禪定,已得定。

序號1-162-1-4

梵語 kṣāntau
梵語非連聲形式 kṣānti
梵語標註 f.sg.L.
現代漢譯 於忍辱、於安忍。
護譯 忍辱。
什譯 (無)。

第1772頁 / 共4097頁