梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1869頁 / 共4097頁

序號1-169

梵語 so co jino bhāṣiya agra-dharmaṃ praharṣayitvā janatām anekāṃ [1-169-1] / tasmiṃś ca divase vadate sa nāyakaḥ purato hi lokasya sadevakasya [1-169-2] //78//
梵語非連聲形式 so co jinas bhāṣiya agra-dharmam praharṣayitvā janatām anekām / tasmin ca divase vadate sas nāyakas puratas hi lokasya sadevakasya
護譯 最勝所演  講說經典 無央數人  皆悉歡喜惟願大聖  分別解之 在諸天上  及與世間
什譯 佛說是法華  令眾歡喜已 尋即於是日  告於天人眾

序號1-169-2

梵語 tasmin ca divase [1-169-2-1] vadate [1-169-2-2] sas [1-169-2-3] nāyakas [1-169-2-4] puratas [1-169-2-5] hi [1-169-2-6] lokasya sadevakasya [1-169-2-7]
現代漢譯 於是導師在這天,面告世人和天神:

序號1-169-2-1

梵語 tasmin ca divase
現代漢譯 又在此日。
護譯 (無)。
什譯 於是日。

tasmin ⇨ ta pron.m.sg.L. 於此。限定divase。
divase ⇨ divasa m.sg.L. 日時、晝時。
ca ⇨ conj. 和、而且、又、然而。

第1869頁 / 共4097頁