梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第389頁 / 共719頁

序號1-185

梵語 ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgra-bodhim [1-185-1] / Maitreya-gotro bhagavān bhaviṣyati vineṣyati prāṇa-sahara-koṭyaḥ [1-185-2] //94//
梵語非連聲形式 ayam ca so paścimakas bhaviṣyati anuttarām lapsyati ca agra-bodhim / Maitreya-gotras bhagavān bhaviṣyati vineṣyati prāṇa-sahara-koṭyas
護譯 然於將來 尊佛正道  成至世尊 號曰慈氏  教化眾生  無數億千
什譯 其後當作佛  號名曰彌勒 廣度諸眾生  其數無有量

序號1-185-1

梵語 ayam ca so [1-185-1-2] paścimakas [1-185-1-1] bhaviṣyati [1-185-1-3] anuttarām [1-185-1-4] lapsyati [1-185-1-5] ca agra-bodhim [1-185-1-6]
現代漢譯 他將在最後一生,宣告[獲得]無上至高菩提。

第389頁 / 共719頁