梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第219頁 / 共4097頁

序號1-24

梵語 tena khalu punaḥ samayena bhagavāṃś catasṛbhiḥ parṣadbhiḥ parivṛtaḥ puras-kṛtaḥ sat-kṛto guru-kṛto mānitaḥ pūjito ’rcito ’pacāpito [1-24-1] mahā-nirdeśaṃ nāma dharma-paryāyaṃ sūtrāntaṃ mahā-vaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ [1-24-2]
梵語非連聲形式 tena khalu punas samayena bhagavān catasṛbhis parṣadbhis parivṛtas puras-kṛtas sat-kṛtas guru-kṛtas mānitas pūjitas arcitas apacāpitas mahā-nirdeśam nāma dharma-paryāyam sūtrāntam mahā-vaipulyam bodhisattvāvavādam sarva-buddha-parigraham
現代漢譯 這時,四部眾會圍繞世尊,尊重、善待、禮拜和讚歎,於是世尊宣說名為無量義的法門,這部教導菩薩的、受一切佛護持的大方廣經。
新主題鏈
護譯 爾時世尊,與四部眾眷屬圍繞,而為說經,講演菩薩方等大頌,一切諸佛嚴淨之業。
什譯 爾時世尊,四眾圍遶,供養、恭敬、尊重、讚歎。為諸菩薩說大乘經,名無量義,教菩薩法,佛所護念。

序號1-24-1

梵語 tena khalu punas [1-24-1-2] samayena [1-24-1-1] bhagavān [1-24-1-3] catasṛbhis parṣadbhis [1-24-1-4] parivṛtas [1-24-1-5] puras-kṛtas sat-kṛtas guru-kṛtas mānitas pūjitas arcitas apacāpitas [1-24-1-6]
現代漢譯 就在這時,世尊已爲四眾圍繞,恭敬、贊嘆、尊重、供養。
護譯 爾時世尊與四部眾眷屬圍繞。
什譯 爾時世尊,四眾圍遶, 供養、恭敬、尊重、讚歎。

序號1-24-1-6

梵語 puras-kṛtas sat-kṛtas guru-kṛtas mānitas pūjitas arcitas apacāpitas
現代漢譯 恭敬、贊嘆、尊重、供養。
護譯 (無)。
什譯 供養、恭敬、尊重、讚歎。

puras-kṛtas ⇨ puras-√kṛ ppp.m.sg.N. 已被恭敬、被尊重。
puras ⇨ indec. 先於……,在……之前。
√kṛ ⇨ 做。
sat-kṛtas ⇨ sat-√kṛ ppp.m.sg.N. 已被禮敬。
sat ⇨ adj. 真的、善的、妙好的。
guru-kṛtas ⇨ guru-√kṛ ppp.m.sg.N. 已被恭敬、被尊重。
guru ⇨ adj. 重的、應尊敬的。
mānitas ⇨ √man ppp.m.sg.N. 已被恭敬、瞻禮供養。
pūjitas ⇨ √pūj ppp.m.sg.N. 已被供養、被敬愛。
arcitas ⇨ √ṛc ppp.m.sg.N. 已被贊嘆。
apacāyitas ⇨ apa-√cāy ppp.m.sg.N. 已被恭敬。
apa ⇨ pref. 離開、分離。

第219頁 / 共4097頁