梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第330頁 / 共4097頁

序號1-34

梵語 ye ca teṣu buddhakṣetreṣu bhikṣu-bhikṣuṇy-upāsakopāsikā yogino yogācārāḥ prāpta-phalāś cāprāptaphalāś ca [1-34-1] te ‘pi sarve saṃdṛśyante sma [1-34-2]
梵語非連聲形式 ye ca teṣu buddhakṣetreṣu bhikṣu-bhikṣuṇī-upāsakopāsikās yoginas yogācārās prāpta-phalās ca aprāpta-phalās ca te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中所有比丘、比丘尼、男居士、女居士以及修成正果和尚未修成正果的瑜珈修行者。
新主題句。
護譯 諸比丘、比丘尼、清信士、清信女、修行獨處者,逮得德果,一切表露。→遵循原文詞序
什譯 並見彼諸比丘、比丘尼、優婆塞、優婆夷,諸修行得道者者。

序號1-34-1

梵語 ye [1-34-1-1] ca [1-34-1-2] teṣu buddhakṣetreṣu [1-34-1-3] bhikṣu-bhikṣuṇī-upāsakopāsikās [1-34-1-4] yoginas yogācārās [1-34-1-5] prāpta-phalās ca aprāpta-phalās ca [1-34-1-6]
現代漢譯 凡是於此佛土中修行得果的比丘比丘尼清信士清信女。
護譯 :諸比丘、比丘尼、清信士、清信女、修行獨處者。 [注] yad從句↔“……者”字結構,主題兼主語。
什譯 彼諸比丘、比丘尼、優婆塞、優婆夷,諸修行得道者者。 [注] yad從句↔“彼……者”字結構,賓語。

序號1-34-1-5

梵語 yoginas yogācārās
現代漢譯 諸修觀行的瑜珈行者。二詞同位關係。
護譯 修行獨處。
什譯 修行。

yoginas ⇨ yogin m.pl.N. 瑜珈行者。
yogācārās ⇨ yoga-ācāra m.pl.N. 修觀行(者)。依主釋(屬格關係)。
yoga ⇨ m. 瑜珈、修習。
ācāra ⇨ m. 行為。

第330頁 / 共4097頁