梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第462頁 / 共4097頁

序號1-47

梵語 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā nara-nāyakena [1-47-1] / prabhāsayantī bhramukāntarātu rṇāya kośād iyam eka-raśmiḥ [1-47-2] //1//
梵語非連聲形式 kim kāraṇam mañjuśirī iyam hi raśmis pramuktā nara-nāyakena / prabhāsayantī bhramukāntarātu ūrṇāya kośāt iyam eka-raśmis
護譯 文殊師利  今何以故  導利眾庶 放演光明 甚大威曜  出于面門 神變遍照  十方霍然
什譯 文殊師利  導師何故  眉間白毫  大光普照

序號1-47-2

梵語 prabhāsayantī [1-47-2-1] bhramukāntarātu [1-47-2-2] ūrṇāya kośāt [1-47-2-3] iyam eka-raśmis [1-47-2-4]
現代漢譯 這束光從眉間白毫放出,照耀著一切。

序號1-47-2-3

梵語 ūrṇāya kośāt
現代漢譯 從(白)毫中。
護譯 (無)。
什譯 白毫。

ūrṇāya ⇨ ūrṇā f.sg.G. (白)毫的。限定kośāt。
kośāt ⇨ kośa m.sg.Ab. 庫藏。

第462頁 / 共4097頁