《法華經》對勘材料
![]() |
|
第494頁 / 共4097頁 | |
|
序號1-50
| 梵語 | sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇāḥ [1-50-1] / avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrāḥ [1-50-2] //4// |
|---|---|
| 梵語非連聲形式 | sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇā avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrās |
| 護譯 | 于彼光明 則照東方 萬八千土 其暉普徹諸佛境土 紫磨金色 煌煌灼灼 [火*僉]無不接 |
| 什譯 | 眉間光明 照于東方 萬八千土 皆如金色 |
序號1-50-2 
| 梵語 | avabhāsayī [1-50-2-1] eka-kṣaṇena [1-50-2-2] sarve [1-50-2-3] suvarṇa-varṇā [1-50-2-4] iva [1-50-2-5] bhonti [1-50-2-6] kṣetrās [1-50-2-7] |
|---|---|
| 現代漢譯 | 所有國土在一剎那變成像黃金的顏色。 |
序號1-50-2-6
| 梵語 | bhonti |
|---|---|
| 梵語非連聲形式 | √bhū |
| 梵語標註 | pres.3.pl.P. |
| 現代漢譯 | 變成、發生、存在。 |
![]() |
|
第494頁 / 共4097頁 | |
|
|


