《法華經》對勘材料
![]() |
|
第553頁 / 共4097頁 | |
|
序號1-55
| 梵語 | duḥkhena saṃpīḍita ye ca sattvā jātī-jarā-khinna-manā ajānakā [1-55-1] ḥ(ajñānakāḥ) / teṣāṃ prakāśenti praśānta-nivṛtiṃ duḥkhasya anto ayu bhikṣave ‘ti [1-55-2] //9// |
|---|---|
| 梵語非連聲形式 | duḥkhena saṃpīḍita ye ca sattvās jātī-jarā-khinna-manās ajānakās / teṣām prakāśenti praśānta-nivṛtim duḥkhasya antas ayu bhikṣave ati |
| 護譯 | 一切眾生 所[遭]造苦患 以無巧便 治老病死 猶斯等類 說寂滅度 比丘當知 貧劇惱困 |
| 什譯 | 若人遭苦 厭老病死 為說涅槃 盡諸苦際 |
序號1-55-2 
| 梵語 | teṣām [1-55-2-1] prakāśenti [1-55-2-2] praśānta-nivṛtim [1-55-2-3] duḥkhasya antas ayu [1-55-2-4] bhikṣave [1-55-2-5] ati |
|---|---|
| 現代漢譯 | 即為他們宣講寂靜涅槃:“這是比丘痛苦的盡頭。” |
序號1-55-2-4
| 梵語 | duḥkhasya antas ayu |
|---|---|
| 現代漢譯 | 這是苦的邊際。 |
| 護譯 | 貧劇惱困。 |
| 什譯 | 諸苦際。 |
| ● | duḥkhasya ⇨ duḥkha n.sg.G. 憂苦、患。 |
|---|---|
| ● | antas ⇨ anta m.sg.N. 終末、邊際。 |
| ● | ayu ⇨ ayam dem.pron.m.N. 此。限定duḥkhasya antas。 |
![]() |
|
第553頁 / 共4097頁 | |
|
|


