梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第563頁 / 共4097頁

序號1-56

梵語 udāra-sthāmābhigatāś ca ye narāḥ puṇyair upetās tatha buddha-darśanaiḥ [1-56-1] / pratyeka-yānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharma-netrīṃ [1-56-2] //10//
梵語非連聲形式 udāra-sthāmābhigatās ca ye narās puṇyais upetās tatha buddha-darśanais/ pratyeka-yānam ca vadanti teṣām saṃvarṇayantas ima dharma-netrīm
護譯 眾人則處  安雅快樂  積累功德 乃見聖尊  又得逮至  緣一覺乘 一切令入  (於)此道業
什譯 若人有福   曾供養佛  志求勝法 為說緣覺

序號1-56-2

梵語 pratyeka-yānam [1-56-2-1] ca [1-56-2-2] vadanti [1-56-2-3] teṣām [1-56-2-4] saṃvarṇayantas [1-56-2-5] ima dharma-netrīm [1-56-2-6]
現代漢譯 即為他們講說獨覺乘,讚歎此法眼。

序號1-56-2-1

梵語 pratyeka-yānam
梵語非連聲形式 pratyeka-yāna
梵語標註 m.sg.Ac.
現代漢譯 獨覺乘、辟支佛。持業釋(形容詞關係)。
護譯 緣一覺乘。
什譯 緣覺。

pratyeka ⇨ adj. 各別、單獨。
yāna ⇨ n. 車乘。

第563頁 / 共4097頁