梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第602頁 / 共4097頁

序號1-59

梵語 paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅga-vālikāḥ [1-59-1] / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhiṃ [1-59-2] //13//
梵語非連聲形式 paśyāmi kṣetreṣu bahūṣu ca api ye bodhisattvās yatha gaṅga-vālikās / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim
護譯 又見佛土  不可計數  諸菩薩等 如江河沙  億百千數   而不減少 建志精進  興發道意
什譯 我見彼土  恒沙菩薩  種種因緣  而求佛道

序號1-59-2

梵語 koṭī-sahasrāṇi analpakāni [1-59-2-1] vividhena vīryeṇa [1-59-2-2] janenti [1-59-2-3] bodhim
現代漢譯 數百千億,他們憑藉各種勇猛精進,產生菩提。

序號1-59-2-1

梵語 koṭī-sahasrāṇi analpakāni
現代漢譯 數千億。
護譯 億百千數。
什譯 (無)。

koṭī-sahasrāṇi ⇨ koṭī-sahasra n.pl.Ac. 千億。相違釋。
analpakāni ⇨ an-alpaka adj.n.pl. Ac.不少、很多。

第602頁 / 共4097頁