梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第670頁 / 共4097頁

序號1-65

梵語 śirāṃsi ke-cin nayanāni ke-cid dadanti ke-cit pravar’ ātmabhāvān [1-65-1] / dattvā ca dānāni prasanna-cittāḥ prārthenti jñānaṃ hi tathāgatānām [1-65-2] //19//
梵語非連聲形式 śirāṃsi ke-cid nayanāni ke-cid dadanti ke-cid pravara-ātmabhāvān / dattvā ca dānāni prasanna-cittās prārthenti jñānam hi tathāgatānām
護譯 復有捨身  給諸所有  頭眼支體 無所遺愛   所以布施  用成佛道 志願逮獲  如來聖慧
什譯 又見菩薩 頭目身體  欣樂施與  求佛智慧

序號1-65-2

梵語 dattvā ca dānāni [1-65-2-1] prasanna-cittās [1-65-2-2] prārthenti [1-65-2-3] jñānam hi [1-65-2-5] tathāgatānām [1-65-2-4]
現代漢譯 帶著清淨心而施捨後,他們追求如來的智慧。

序號1-65-2-2

梵語 prasanna-cittās
梵語非連聲形式 prasanna-citta
梵語標註 adj.m.pl.N.
現代漢譯 清凈心、喜心。持業釋(形容詞關係)。
護譯 (無)。
什譯 欣樂

prasanna ⇨ pra-√sad ppp. 安住、清凈。
citta ⇨ n. 心、意。

第670頁 / 共4097頁