梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第703頁 / 共4097頁

序號1-68

梵語 kāṃś-cic ca paśyāmy ahu bodhisattvān bhikṣū samānāḥ pavane vasanti [1-68-1] / śūnyāṇy araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratāṃś ca kāṃś-cit [1-68-2] //22//
梵語非連聲形式 kān-cid ca paśyāmi ahu bodhisattvān bhikṣū samānās pavane vasanti / śūnyāṇi araṇyāni niṣevamāṇān uddeśa-svādhyāya-ratān ca kān-cid
護譯 我覩若幹  諸菩薩眾  比丘知友  頓止山巖 獨處閒居  解暢空無  或有受經  而讀誦讚
什譯 或見菩薩  而作比丘  獨處閑靜  樂誦經典

序號1-68-1

梵語 kān-cid [1-68-1-1] ca [1-68-1-2] paśyāmi [1-68-1-3] ahu bod [1-68-1-4] hisattvān [1-68-1-5] bhikṣū [1-68-1-6] samānās [1-68-1-7] pavane [1-68-1-8] vasanti [1-68-1-9]
現代漢譯 我看見某些菩薩。他們像比丘一樣,住在林中。

序號1-68-1-6

梵語 bhikṣū
梵語非連聲形式 bhikṣu
梵語標註 m.pl.N.
現代漢譯 比丘。
護譯 比丘知友。
什譯 比丘。

第703頁 / 共4097頁