《法華經》對勘材料
![]() |
|
第764頁 / 共4097頁 | |
|
序號1-72
| 梵語 | smṛtimanta dāntāś ca viśāradāś ca sūkṣmāṃ cariṃ ke-ci prajānamānāḥ [1-72-1] / pṛcchanti dharmaṃ dvi-padottamānāṃ śrutvā ca te dharma-dharā bhavanti [1-72-2] //26// |
|---|---|
| 梵語非連聲形式 | smṛtimantas dāntās ca viśāradās ca sūkṣmām carim ke-ci prajānamānās / pṛcchanti dharmam dvi-padottamānāmśrutvā ca te dharma-dharās bhavanti |
| 護譯 | 覩無所畏 志勇調和 曉了分別 出家之業 諮稟經典 於兩足尊 所聞頻數 尋即執翫 |
| 什譯 | 復見菩薩 智深志固 能問諸佛 聞悉受持 |
序號1-72-2 
| 梵語 | pṛcchanti [1-72-2-1] dharmam [1-72-2-2] dvi-padottamānām [1-72-2-3] śrutvā [1-72-2-4] ca te [1-72-2-5] dharma-dharās [1-72-2-6] bhavanti [1-72-2-7] |
|---|---|
| 現代漢譯 | 他們向人中至尊詢問法教,聽完即能受持。 |
序號1-72-2-3
| 梵語 | dvi-padottamānāṃ |
|---|---|
| 梵語非連聲形式 | dvipada-uttama |
| 梵語標註 | m.pl.G. |
| 現代漢譯 | 向兩足尊們。依主釋(屬格關係)。 |
| 護譯 | 於兩足尊。 |
| 什譯 | 諸佛。 |
| ● | dvi-pada ⇨ m. 人。 |
|---|---|
| ● | uttama ⇨ adj. 最上的。 |
![]() |
|
第764頁 / 共4097頁 | |
|
|


