梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1072頁 / 共4097頁

序號1-98

梵語 kim artham eṣaḥ sugatena adya prabhāsa etādṛśako vimuktaḥ [1-98-1] / aho prabhāvaḥ puruṣa-rṣabhasya aho ‘sya jñānaṃ vipulaṃ viśuddhaṃ [1-98-2] //52//
梵語非連聲形式 kim artham eṣas sugatena adya prabhāsas etādṛśakas vimuktas / aho prabhāvas puruṣa-rṣabhasya aho asya jñānam vipulam viśuddham
護譯 今日安住  何所因由 奮大光明   而從口出 解散狐疑  勸發欣躍 何故佛現 無極大光如斯所變  當有所感 安住之子  願用時說
什譯 何所饒益  演斯光明

序號1-98-2

梵語 aho [1-98-2-1] prabhāvas [1-98-2-2] puruṣa-rṣabhasya [1-98-2-3] [1-98-2-5] aho [1-98-2-4] asya jñānam [1-98-2-6] vipulam [1-98-2-7] viśuddham [1-98-2-8]
現代漢譯 啊!人中公牛有威力,其智慧皓潔廣大。

序號1-98-2-5

梵語 asya
梵語非連聲形式 idam
梵語標註 dem.pron.m.sg.G.
現代漢譯 這。

第1072頁 / 共4097頁