梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2218頁 / 共4097頁

序號4-1

梵語 atha khalv [4-1-1] āyuṣmān subhūtir āyuṣmāṃś ca mahākātyāyana āyuṣmāṃś ca mahākāśyapa āyuṣmāṃś ca māhāmaudgalyāyana [4-1-2] imam evaṃ-rūpam aśruta-pūrvaṃ dharmaṃ śrutvā bhagatavo ’ntikāt saṃmukham [4-1-3] āyuṣmataś ca śāriputrasya vyākaraṇaṃ śrutvānuttarāyāṃ samyaksaṃbodhāv [4-1-4] āścarya-prāptā adbhuta-prāptā audbilya-prāptās [4-1-5] tasyāṃ velāyām utthāyāsanebhyo [4-1-6] yena bhagavāṃs tenopasaṃkramyaikāṃsam [4-1-7] uttarāsaṅgaṃ kṛtvā [4-1-8] dakṣiṇaṃ jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya [4-1-9] yena bhagavāṃs tenāñjaliṃ praṇamya [4-1-10] bhagavantam abhimukham ullokayamānā [4-1-11] avanata-kāyā abhinata-kāyāḥ praṇatakāyās [4-1-12] tasyāṃ velāyāṃ bhagavantam etad avocat [4-1-13]
現代漢譯 這時,長老須菩提、迦旃延、摩訶迦葉和摩訶目犍連從世尊身邊聞聽這般前所未聞法教,又聽見為長老舍利弗授記無上正等菩提後,感到無比驚奇,心中喜悅。於是他們從座位起來,走近世尊,袒露上衣一肩,右膝著地,向世尊合掌致敬,仰望著世尊,曲躬身體。這時(其中一位)對世尊說道:
主題鏈,連動式
護譯 於是賢者須菩提、迦旃延、大迦葉、大目揵連等,聽演大法,得未曾有,本所未聞;而見世尊授舍利弗決,當得無上正真之道,驚喜踴躍鹹從坐起,進詣佛前偏袒右肩,禮畢叉手瞻順尊顏,內自思省心體熙怡,支節和懌悲喜竝集,白世尊曰:
什譯 爾時慧命須菩提、摩訶迦旃延、摩訶迦葉、摩訶目犍連,從佛所聞未曾有法,世尊授舍利弗阿耨多羅三藐三菩提記,發希有心,歡喜踴躍,即從座起,整衣服偏袒右肩,右膝著地,一心合掌,曲躬恭敬,瞻仰尊顏而白佛言:

序號4-1-11

梵語 bhagavantam abhimukham [4-1-11-1] ullokayamānā [4-1-11-2]
梵語非連聲形式 bhagavantam abhimukham ullokayamānāḥ
現代漢譯 仰望著世尊。
護譯 (無)。
什譯 瞻仰尊顏。 [注] ppt. ↔連動式的VP8

序號4-1-11-1

梵語 bhagavatam abhimukham
現代漢譯 朝向世尊。
護譯 (無)。
什譯 尊顏。

bhagavantam ⇨ bhagavat m.sg.Ac. 世尊。
bhaga ⇨ m. 幸福、幸運、財富。
vat ⇨ 構成表示“具有...”意含的形容詞或名詞後綴。
abhimukham ⇨ abhi-mukha adj.n.sg.Ac. → adv. 向著...的。搭配業格、為格、屬格。
abhi ⇨ pref. 向著...的。
mukha ⇨ n. 臉、口。

第2218頁 / 共4097頁