梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2199頁 / 共4097頁

序號4-1

梵語 atha khalv [4-1-1] āyuṣmān subhūtir āyuṣmāṃś ca mahākātyāyana āyuṣmāṃś ca mahākāśyapa āyuṣmāṃś ca māhāmaudgalyāyana [4-1-2] imam evaṃ-rūpam aśruta-pūrvaṃ dharmaṃ śrutvā bhagatavo ’ntikāt saṃmukham [4-1-3] āyuṣmataś ca śāriputrasya vyākaraṇaṃ śrutvānuttarāyāṃ samyaksaṃbodhāv [4-1-4] āścarya-prāptā adbhuta-prāptā audbilya-prāptās [4-1-5] tasyāṃ velāyām utthāyāsanebhyo [4-1-6] yena bhagavāṃs tenopasaṃkramyaikāṃsam [4-1-7] uttarāsaṅgaṃ kṛtvā [4-1-8] dakṣiṇaṃ jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya [4-1-9] yena bhagavāṃs tenāñjaliṃ praṇamya [4-1-10] bhagavantam abhimukham ullokayamānā [4-1-11] avanata-kāyā abhinata-kāyāḥ praṇatakāyās [4-1-12] tasyāṃ velāyāṃ bhagavantam etad avocat [4-1-13]
現代漢譯 這時,長老須菩提、迦旃延、摩訶迦葉和摩訶目犍連從世尊身邊聞聽這般前所未聞法教,又聽見為長老舍利弗授記無上正等菩提後,感到無比驚奇,心中喜悅。於是他們從座位起來,走近世尊,袒露上衣一肩,右膝著地,向世尊合掌致敬,仰望著世尊,曲躬身體。這時(其中一位)對世尊說道:
主題鏈,連動式
護譯 於是賢者須菩提、迦旃延、大迦葉、大目揵連等,聽演大法,得未曾有,本所未聞;而見世尊授舍利弗決,當得無上正真之道,驚喜踴躍鹹從坐起,進詣佛前偏袒右肩,禮畢叉手瞻順尊顏,內自思省心體熙怡,支節和懌悲喜竝集,白世尊曰:
什譯 爾時慧命須菩提、摩訶迦旃延、摩訶迦葉、摩訶目犍連,從佛所聞未曾有法,世尊授舍利弗阿耨多羅三藐三菩提記,發希有心,歡喜踴躍,即從座起,整衣服偏袒右肩,右膝著地,一心合掌,曲躬恭敬,瞻仰尊顏而白佛言:

序號4-1-4

梵語 āyuṣmataś ca śāriputrasya [4-1-4-1] vyākaraṇaṃ [4-1-4-2] śrutvā [4-1-4-3] nuttarāyāṃ samyaksaṃbodhāv [4-1-4-4]
梵語非連聲形式 āyuṣmataḥ ca śāriputrasya vyākaraṇam śrutvā anuttarāyām samyaksaṃbodhau
現代漢譯 又聽見為長老舍利弗授記無上正等覺後。
護譯 而見世尊授舍利弗決,當得無上正真之道。 [注] ger.結構↔連動式的VP2。“世尊”為增譯的主語
什譯 世尊授舍利弗阿耨多羅三藐三菩提記。 [注] ger.結構↔連動式的VP2。“世尊”為增譯的主語

序號4-1-4-4

梵語 anuttarāyām samyaksaṃbodhau
現代漢譯 於無上正等正覺。
護譯 無上正真之道。
什譯 阿耨多羅三藐三菩提。

anuttarāyām ⇨ an-uttarā adj.f.sg.L. 無上、最勝。持業釋(副詞關係)。修飾samyak-saṃbodhau。 護譯: 無上。 什譯: 阿耨多羅。
an ⇨ pref. 無。
uttara ⇨ ud-tara adj. 較高的、更上的。ud的比較級。
ud ⇨ pref. 往上的。
tara ⇨ suffix , 構成比較級的詞綴。
samyaksaṃbodhau ⇨ samyak-saṃbodhi f.sg.L. 正等菩提。持業釋(副詞關係)。 護譯: 正真之道。 什譯: 三藐三菩提。
samyak ⇨ samyañc adv. 正確的、完全的,音譯作三藐。 護譯: 正。 什譯: 三藐。
saṃbodhi ⇨ saṃ-bodhi m.f. 圓滿的智慧,漢譯作正覺、等覺,音譯作三菩提。持業釋(副詞關係)。 護譯: 正真之道。 什譯: 三菩提。
saṃ ⇨ pref. 意思等同 sama,平等的、等同的、正確的。 護譯: 正真。 什譯: 三。
bodhi ⇨ m.f. 覺、圓滿的智慧。 護譯: 道。 什譯: 菩提。

第2199頁 / 共4097頁