梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3794頁 / 共4097頁

序號4-114

梵語 etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharma-kośaṃ / prakāśayantaś ca jinātma-jānāṃ [4-114-1] vaiśvāsikas tasya yathā naraḥ saḥ [4-114-2] //40//
護譯 而為聖尊,造業如斯。將養擁護,於此佛法,講說分別,最勝慧誼。則為感動,一切眾生。
什譯 一切諸佛,秘藏之法,但為菩薩,演其實事,而不為我,說斯真要。如彼窮子、得近其父,

序號4-114-1

梵語 etādṛśaṃ [4-114-1-1] karma [4-114-1-2] karoma [4-114-1-3] tāyinaḥ [4-114-1-4] saṃrakṣamāṇā [4-114-1-5] ima dharma-kośaṃ [4-114-1-6] prakāśayantaś [4-114-1-7] ca [4-114-1-8] jinātma-jānāṃ [4-114-1-9]
梵語非連聲形式 etādṛśam karma karoma tāyinaḥ saṃrakṣamāṇāḥ ima dharma-kośam prakāśayantaḥ ca jina-ātma-jānām
現代漢譯 我們守護正法寶庫,並為眾佛子宣講。我們為(世間的)保護者做了這樣的事情,

序號4-114-1-6

梵語 ima dharma-kośam
現代漢譯 這個正法的寶庫。
護譯 此佛法。
什譯 秘藏之法、斯真要。

ima ⇨ idam dem.n.sg.Ac. 這。限定dharma-kośam。
dharma-kośam ⇨ dharma-kośa n.sg.Ac. 正法的寶庫。依主釋(屬格關係)。
dharma ⇨ m. 法。
kośa ⇨ m.n. 寶庫。

第3794頁 / 共4097頁