梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第4083頁 / 共4097頁

序號4-136

梵語 tathāgataś carya prajānamānaḥ sarveṣa sattvāna tha pudgalānām [4-136-1] / bahu-prakāraṃ hi bravīti dharmaṃ nidarśayanto imam agra-bodhim [4-136-2] //62//
護譯 如來皆覩,眾人性行,他人心念。一切群萌,以若幹法,而致墮落。以法示現,此尊佛道。
什譯 隨諸眾生,宿世善根,又知成熟、未成熟者,種種籌量,分別知已,於一乘道、隨宜說三。

序號4-136-1

梵語 tathāgataś [4-136-1-1] carya [4-136-1-2] prajānamānaḥ [4-136-1-3] sarveṣa sattvāna [4-136-1-4] tha [4-136-1-5] pudgalānām [4-136-1-6]
梵語非連聲形式 tathāgataḥ carya prajānamānaḥ sarveṣa sattvāna tha pudgalānām
現代漢譯 如來知曉一切眾生的行為和眾人的不安。

序號4-136-1-4

梵語 sarveṣa sattvāna
現代漢譯 一切眾生的。

sarveṣa ⇨ sarva adj.m.pl.G. 一切、所有、全部。 護譯: 一切。 什譯: (無)。
sattvāna ⇨ sattva m.pl.G. 眾生。 護譯: 群萌。 什譯: 諸眾生。

第4083頁 / 共4097頁