梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第455頁 / 共719頁

序號4-15

梵語 aho nāmāhaṃ nirvṛti-prāpto bhaveyaṃ [4-15-1] yadi me sa putra imaṃ dhana-skandhaṃ paribhuñjīta [4-15-2]
現代漢譯 “‘啊!如果我的那個兒子享用了這一大筆財富,我才會真獲得滿足快樂。’
新主題鏈,條件複句
護譯 ‘願得見子,恣所服食,則獲無為,不復憂戚。’
什譯 ‘我若得子,委付財物,坦然快樂,無復憂慮。’

序號4-15-2

梵語 yadi [4-15-2-1] me [4-15-2-2] sa putra [4-15-2-3] imaṃ dhana-skandhaṃ [4-15-2-4] paribhuñjīta [4-15-2-5]
梵語非連聲形式 yadi me saḥ putraḥ imam dhana-skandham paribhuñjītaḥ
現代漢譯 如果我的那個兒子享用了這一大筆財富。
護譯 願得見子,恣所服食。 [注] 條件分句
什譯 我若得子,委付財物。 [注] 條件分句

第455頁 / 共719頁