梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第460頁 / 共719頁

序號4-17

梵語 atha khalu bhagavan sa tasya daridra-puruṣasya pitā svake niveśana-dvāre [4-17-1] mahatyā brāhmaṇa-kṣatriya-viṭ-chūdra-pariṣadā parivṛtaḥ puras-kṛto [4-17-2] mahā-siṃhāsane sa-pādapīṭhe suvarṇa-rūpya-pratimaṇḍita upaviṣṭo [4-17-3] hiraṇya-koṭī-śata-sahasrair vyavahāraṃ kurvan vāla-vyajanena vījyamāno vitata-vitāne pṛthivī-pradeśe mukta-kusumābhikīrṇe ratna-dāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt [4-17-4]
現代漢譯 “世尊啊!這時,這個窮人的父親坐在自家門前的大師子座上,腳踏竹凳,金銀裝飾其身;婆羅門、剎帝利、吠舍、首陀羅四姓大眾恭敬圍繞,正從事百千億金交易;獸尾拂扇,微風送爽;幔帳張開,寶繩垂掛,地上灑滿盛開的拘蘇摩花;他以(如此)盛大富貴尊嚴坐(於此)。
4-16.主題1的後續子句,說明主題1
護譯 “遙見門前,梵志君子大眾聚會,眷屬圍遶,金銀雜廁為師子座,交露珠瓔為大寶帳,父坐其中分部言教,諸解脫華遍布其地,億百千金以為飲食。
什譯 “遙見其父、踞師子床,寶機承足,諸婆羅門、剎利、居士皆恭敬圍繞,以真珠瓔珞,價直千萬,莊嚴其身;吏民、僮僕,手執白拂,侍立左右。覆以寶帳,垂諸華幡,香水灑地,散眾名華,羅列寶物,出內取與,有如是等種種嚴飾,威德特尊。

序號4-17-4

梵語 hiraṇya-koṭī-śata-sahasrair [4-17-4-1] vyavahāraṃ kurvan [4-17-4-2] vāla-vyajanena vījyamāno [4-17-4-3] vitata-vitāne pṛthivī-pradeśe mukta-kusumābhikīrṇe ratna-dāmābhipralambite [4-17-4-4] mahatyarddhyopaviṣṭaḥ [4-17-4-5] syāt
梵語非連聲形式 hiraṇya-koṭī-śata-sahasraiḥ vyavahāram kurvan vāla-vyajanena vījyamānaḥ vitata-vitāne pṛthivī-pradeśe mukta-kusuma-abhikīrṇe ratna-dāma-abhipralambite mahatyā ṛddhyā upaviṣṭaḥ syāt
現代漢譯 正在從事百千億金的交易。獸尾拂扇,微風送爽。幔帳張開,寶繩垂掛,地上灑滿盛開的拘蘇摩花。他以(如此)盛大富貴威嚴坐(於)此。
護譯 交露珠瓔為大寶帳,分部言教,諸解脫華遍布其地。 [注] 主題2的說明子句。
什譯 吏民、僮僕,手執白拂,侍立左右。覆以寶帳,垂諸華幡,香水灑地,散眾名華,羅列寶物,出內取與,有如是等種種嚴飾,威德特尊。 [注] 主題2的說明子句。

第460頁 / 共719頁