梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2264頁 / 共4097頁

序號4-4

梵語 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatā-nimittāpraṇihitaṃ sarvam āviṣkurmo [4-4-1] nāsmābhir eṣu buddha-dharmeṣu buddha-kṣetra-vyūheṣu vā bodhisattva-vikrīḍiteṣu vā tathāgata-vikrīḍiteṣu vā spṛhotpāditā [4-4-2]
現代漢譯 “世尊!因此,儘管世尊一直開示著法,我們也宣揚:一切空、無相、無願。我們不會在這些佛法中——莊嚴佛土、菩薩之自在展現神通,或者如來之自在展現神通——產生渴求。
4-3-2.的後續子句
護譯 “前者如來為鄙說法,已得於空,無相無願,至于佛典國土所有,於一切法無所造作。
什譯 “但念空、無相、無作,於菩薩法——遊戲神通、淨佛國土、成就眾生——心不喜樂。

序號4-4-2

梵語 [4-4-2-1] smābhir [4-4-2-2] eṣu buddha-dharmeṣu [4-4-2-3] buddha-kṣetra-vyūheṣu vā bodhisattva-vikrīḍiteṣu vā tathāgata-vikrīḍiteṣu vā [4-4-2-4] spṛhotpāditā [4-4-2-5]
梵語非連聲形式 na asmābhiḥ eṣu buddha-dharmeṣu buddha-kṣetra-vyūheṣu vā bodhisattva-vikrīḍiteṣu vā tathāgata-vikrīḍiteṣu vā spṛhā utpāditā
現代漢譯 我們不會對這些佛法——莊嚴佛土、菩薩的自在展現神通,或者如來的自在展現神通——產生渴求。
護譯 至于佛典國土所有。於一切法無所造作。
什譯 於菩薩法——遊戲神通、淨佛國土、成就眾生——心不喜樂。

序號4-4-2-5

梵語 spṛhā utpāditā
現代漢譯 直譯是渴望被產生,亦即產生渴望。
護譯 所造作。
什譯 心喜樂。

spṛhā ⇨ spṛhā f. 渴望...、嚮往...。搭配dat. , gen., loc.,如此處的eṣu buddha-dharmeṣu 。
utpāditā ⇨ ut-√pad caus.ppp.f.sg.N. 被產生、被獲得。
ud ⇨ pref. 往上。

第2264頁 / 共4097頁