梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2733頁 / 共4097頁

序號4-42

梵語 atha khalu sa gṛha-patiḥ svakān niveśanād avatīryāpanayitvā [4-42-1] mālyābharaṇāny [4-42-2] apanayitvā mṛdukāni vastrāṇi caukṣāṇy udārāṇi [4-42-3] malināni vastrāṇi prāvṛtya [4-42-4] dakṣiṇena pāṇinā piṭakaṃ parigṛhya [4-42-5] pāṃsunā sva-gātraṃ dūṣayitvā [4-42-6] dūrata eva saṃbhāṣamāṇo yena sa daridra-puruṣas tenopasaṃkrāmed [4-42-7] upasaṃkrāmyaivaṃ vadet [4-42-8] / vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni [4-42-9]
現代漢譯 “於是這位家長從自己的住宅走下來,摘去花環和裝飾,脫下高貴柔軟的乾淨衣服,穿上髒衣服,右手拎起土筐,用塵土弄髒自己的身體,從遠處打著招呼,走近窮人。走近之後,這樣說道:‘您們背上土筐,運送塵土,不要停歇。’
4-41.的後續子句,連動式
護譯 “脫故所著,沐浴其身,右手洗之,以寶瓔珞香華被服,光曜其體,皆令清淨,而告之曰:
什譯 “即脫瓔珞、細軟上服、嚴飾之具,更著麁弊垢膩之衣,塵土坌身,右手執持除糞之器,狀有所畏。語諸作人:‘汝等勤作,勿得懈息。’

序號4-42-1

梵語 atha khalu [4-42-1-1] sa gṛha-patiḥ [4-42-1-2] svakān niveśanād [4-42-1-3] avatīry [4-42-1-4] āpanayitvā
梵語非連聲形式 atha khalu saḥ gṛha-patiḥ svakāt niveśanāt avatīrya (apanayitvā)
現代漢譯 於是這位家長從自己的住宅走下來。

序號4-42-1-3

梵語 svakāt niveśanāt
現代漢譯 從自己的住宅。

svakāt ⇨ svaka adj.n.sg.Ab. 自己的。修飾niveśanāt。
niveśanāt ⇨ niveśana < caus. of ni-√viś n.sg.Ab. 家、房子、住宅。
ni-√viś ⇨ 進入、定居。
ni ⇨ pref. 往下、到...裏面。
√viś ⇨ 進入、安住下來。

第2733頁 / 共4097頁