《法華經》對勘材料
![]() |
![]() |
第2750頁 / 共4097頁 | ![]() |
![]() |
序號4-42
梵語 | atha khalu sa gṛha-patiḥ svakān niveśanād avatīryāpanayitvā [4-42-1] mālyābharaṇāny [4-42-2] apanayitvā mṛdukāni vastrāṇi caukṣāṇy udārāṇi [4-42-3] malināni vastrāṇi prāvṛtya [4-42-4] dakṣiṇena pāṇinā piṭakaṃ parigṛhya [4-42-5] pāṃsunā sva-gātraṃ dūṣayitvā [4-42-6] dūrata eva saṃbhāṣamāṇo yena sa daridra-puruṣas tenopasaṃkrāmed [4-42-7] upasaṃkrāmyaivaṃ vadet [4-42-8] / vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni [4-42-9] |
---|---|
現代漢譯 | “於是這位家長從自己的住宅走下來,摘去花環和裝飾,脫下高貴柔軟的乾淨衣服,穿上髒衣服,右手拎起土筐,用塵土弄髒自己的身體,從遠處打著招呼,走近窮人。走近之後,這樣說道:‘您們背上土筐,運送塵土,不要停歇。’ |
注 | 4-41.的後續子句,連動式 |
護譯 | “脫故所著,沐浴其身,右手洗之,以寶瓔珞香華被服,光曜其體,皆令清淨,而告之曰: |
什譯 | “即脫瓔珞、細軟上服、嚴飾之具,更著麁弊垢膩之衣,塵土坌身,右手執持除糞之器,狀有所畏。語諸作人:‘汝等勤作,勿得懈息。’ |
序號4-42-7 
梵語 | dūrata [4-42-7-1] eva [4-42-7-2] saṃbhāṣamāṇo [4-42-7-3] yena sa daridra-puruṣas ten [4-42-7-4] opasaṃkrāmed [4-42-7-5] |
---|---|
梵語非連聲形式 | dūratas eva saṃbhāṣamāṇaḥ yena saḥ daridra-puruṣaḥ tena upasaṃkrāmet |
現代漢譯 | 從遠處一面打著招呼,一面走近窮人。 |
序號4-42-7-4
梵語 | yena saḥ daridra-puruṣaḥ tena |
---|---|
現代漢譯 | 向這個窮人。 |
● | yena...tena upa-sam-√kram ⇨ 往詣句型。yena後的名詞需用主格。 |
---|---|
yena ⇨ yad rel. n.sg.I. | |
tena ⇨ tad dem.n.sg.I. | |
● | saḥ daridra-puruṣaḥ ⇨ 這個窮人。 |
saḥ ⇨ tad dem.m.sg.N. 這。限定daridra-puruṣaḥ。 | |
daridra-puruṣaḥ ⇨ daridra-puruṣa m.sg.N. 窮人。持業釋(形容詞關係)。 | |
daridra ⇨ adj. 貧窮的。 | |
puruṣa ⇨ m. 人。 |
![]() |
![]() |
第2750頁 / 共4097頁 | ![]() |
![]() |
![]() |