《法華經》對勘材料
![]() |
![]() |
第2269頁 / 共4097頁 | ![]() |
![]() |
序號4-5
梵語 | tat kasya hetoḥ [4-5-1] /yac cāsmād bhagavaṃs traidhātukān nirdhāvitā nirvāṇa-saṃjñino vayaṃ ca jarā-jīrṇāḥ [4-5-2] / tato bhagavann asmābhir apy anye bodhisattvā avavaditā abhūvann anuttarāyāṃ samyak-saṃbodhāv anuśiṣṭāś ca [4-5-3] na ca bhagavaṃs tatrāsmābhir ekam api spṛhā-cittam utpāditam abhūt [4-5-4] |
---|---|
現代漢譯 | “為什麼?世尊啊!因為我們已經出離三界,自以為煩惱已完全滅盡,並且年邁衰老。世尊啊!於是我們勸導其它菩薩,並且教導(他們)有關無上正等正覺。然而,世尊啊!我們於此(無上正等正覺)沒有產生一絲渴求之心。 |
注 | 新主題鏈,因果複句 |
護譯 | “其諸菩薩所可娛樂,如來勸發多所率化。鄙於三界而見催逐,常自惟忖謂獲滅度,今至疲憊,爾乃誨我以奇特誼,樂於等一,則發大意於無上正真道。 |
什譯 | “所以者何?世尊令我等出於三界,得涅槃證。又今我等年已朽邁,於佛教化菩薩阿耨多羅三藐三菩提,不生一念好樂之心。 |
序號4-5-2 
梵語 | yac [4-5-2-1] cāsmād bhagavaṃs [4-5-2-3] traidhātukān [4-5-2-4] nirdhāvitā [4-5-2-5] nirvāṇa-saṃjñino [4-5-2-6] vayaṃ [4-5-2-7] ca [4-5-2-2] jarā-jīrṇāḥ [4-5-2-8] |
---|---|
梵語非連聲形式 | yat ca asmāt bhagavan traidhātukāt nirdhāvitāḥ nirvāṇa-saṃjñinaḥ vayam ca jarā-jīrṇāḥ |
現代漢譯 | 為什麼?世尊啊!因為我們已經出離三界,有煩惱已完全滅盡的想法,並且年邁衰老。 |
護譯 | 其諸菩薩所可娛樂,如來勸發多所率化。鄙於三界而見催逐,常自惟忖謂獲滅度,今至疲憊。——原因分句 |
什譯 | 世尊令我等出於三界,得涅槃證。又今我等年已朽邁。——原因分句 |
序號4-5-2-3
梵語 | bhagavan |
---|---|
梵語非連聲形式 | bhagavat |
梵語標註 | m.sg.V. |
現代漢譯 | 世尊啊。 |
![]() |
![]() |
第2269頁 / 共4097頁 | ![]() |
![]() |
![]() |