梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2869頁 / 共4097頁

序號4-51

梵語 atha khalu bhagavan sa gṛha-patis tasya putra iti nāma kuryāt sa ca daridra-puruṣas tasya gṛha-pater antike pitṛ-saṃjñām utpādayet [4-51-1]
梵語非連聲形式 atha khalu bhagavan saḥ gṛha-patiḥ tasya putraḥ iti nāma kuryāt saḥ ca daridra-puruṣaḥ tasya gṛha-pateḥ antike pitṛ-saṃjñām utpādayet
現代漢譯 “世尊啊!於是這位家長就稱他為‘兒子’,而這個窮人在這位家長面前也產生了‘他是父親’的想法。
新主題句
護譯 (無)。
什譯 “即時長者、更與作字,名之為兒。

序號4-51-1

梵語 atha khalu [4-51-1-1] bhagavan [4-51-1-2] sa gṛha-patis [4-51-1-3] tasya putra iti nāma kuryāt [4-51-1-4] sa ca [4-51-1-6] daridra-puruṣas [4-51-1-5] tasya gṛha-pater antike [4-51-1-7] pitṛ-saṃjñām [4-51-1-8] utpādayet [4-51-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ gṛha-patiḥ tasya putraḥ iti nāma kuryāt saḥ ca daridra-puruṣaḥ tasya gṛha-pateḥ antike pitṛ-saṃjñām utpādayet
現代漢譯 “世尊啊!於是這位家長就稱他為‘兒子’,而這個窮人在這位家長面前也產生了‘他是父親’的想法。
新主題句
護譯 (無)。
什譯 “即時長者、更與作字,名之為兒。

序號4-51-1-4

梵語 tasya putraḥ iti nāma kuryāt
現代漢譯 稱他為兒子。
護譯 (無)。
什譯 名之為兒。

tasya ⇨ tad pers.3.m.sg.G. 他的。
putraḥ iti ⇨ “兒子”。
putraḥ ⇨ putra m.sg.N. 兒子。
iti ⇨ adv. (出現在一句或一詞之後)如此地說、如此地想,與引號相當。
nāma ⇨ nāman n.sg.Ac. 名號、名字。 護譯: (無)。 什譯: 字。
kuryāt ⇨ √kṛ opt.3.sg.P. 做。 護譯: (無)。 什譯: 作。

第2869頁 / 共4097頁