梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2926頁 / 共4097頁

序號4-55

梵語 āgaccha tvaṃ bhoḥ puruṣa [4-55-1] /idaṃ mama prabhūtaṃ hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāram asty [4-55-2] ahaṃ bāḍha-glāna [4-55-3] icchāmy etaṃ yasya dātavyaṃ yataś ca grahītavyaṃ yac ca nidhātavyaṃ bhavet /sarvaṃ saṃjānīyāḥ [4-55-4]
現代漢譯 “‘男子漢啊!你過來。我擁有這個貯藏大量金銀財寶和稻穀的寶庫和倉庫,如今我病重,我希望你能知道這一切:誰可以交付(東西)?應從誰(那裏)拿取(東西)?哪個東西是應保存的?
新主題鏈,並列複句
護譯 “‘吾今困劣,宜承洪軌,居業寶藏若悉受之,周濟窮乏,從意所施,
什譯 “‘我今多有金銀珍寶,倉庫盈溢,其中多少、所應取與,汝悉知之。我心如是,當體此意。

序號4-55-4

梵語 icchāmy [4-55-4-1] etaṃ [4-55-4-2] yasya [4-55-4-3] dātavyaṃ [4-55-4-4] yataś [4-55-4-5] [4-55-4-8] ca [4-55-4-6] grahītavyaṃ [4-55-4-7] yac ca nidhātavyaṃ [4-55-4-9] bhavet [4-55-4-10] sarvaṃ saṃjānīyāḥ [4-55-4-11]
梵語非連聲形式 icchāmi etam yasya dātavyam yataḥ ca grahītavyam yat ca nidhātavyam bhavet sarvam saṃjānīyāḥ
現代漢譯 我盼望著這點,(亦即)希望你能知道這一切:誰可以交付(東西)?應從誰(那裏)拿取(東西)?哪個東西應被保存?
護譯 周濟窮乏,從意所施。 [注] 分句
什譯 其中多少、所應取與。 [注] 分句

序號4-55-4-11

梵語 sarvam saṃjānīyāḥ
現代漢譯 希望你能知道這一切。
護譯 (無)。
什譯 汝悉知之。——分句

sarvam ⇨ sarva n.sg.Ac. 所有, 一切。 護譯: (無)。 什譯: 悉……之。
saṃjānīyāḥ ⇨ sam-√jñā opt.2.sg.P. 知道。 護譯: (無)。 什譯: 汝知。
sam ⇨ pref. 一起、完全。
√jñā ⇨ 知道。

第2926頁 / 共4097頁