《法華經》對勘材料
![]() |
|
第3039頁 / 共4097頁 | |
|
序號4-60
| 梵語 | atha khalu bhagavan sa daridra-puruṣas tasmin samaya imam evaṃ-rūpaṃ ghoṣaṃ śrutvāścaryādbhuta-prāpto [4-60-1] bhaved [4-60-2] evaṃ ca vicintayet sahasaiva mayedam eva tāvad dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāraṃ pratilabdham iti [4-60-3] |
|---|---|
| 現代漢譯 | “世尊啊!這時,這個窮人聽到這番話後,感到無比驚奇,心想:‘我竟忽然得到這一藏有金銀財寶和稻穀的寶庫和倉庫。’ |
| 注 | 新主題鏈,連動式 |
| 護譯 | “子聞宣令大眾之音,心益欣然而自念言:‘餘何宿福得領室藏?’” |
| 什譯 | “世尊!是時窮子聞父此言,即大歡喜,得未曾有,而作是念:‘我本無心有所希求,今此寶藏自然而至。’ |
序號4-60-3 
| 梵語 | evaṃ [4-60-3-1] ca [4-60-3-2] vicintayet [4-60-3-3] sahasaiva mayedam eva tāvad dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāraṃ pratilabdham iti [4-60-3-4] |
|---|---|
| 梵語非連聲形式 | evam ca vicintayet sahasā eva mayā idam eva tāvat dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agāram pratilabdham iti |
| 現代漢譯 | 這樣思忖道:‘我竟忽然得到這一藏有金銀財寶和稻穀的寶庫和倉庫。’ |
| 護譯 | 而自念言:‘餘何宿福得領室藏。’核心動詞句↔連動式的VP3 |
| 什譯 | 而作是念:‘我本無心有所希求,今此寶藏自然而至。’核心動詞句↔連動式的VP3 |
序號4-60-3-4
| 梵語 | sahasā eva mayā idam eva tāvat dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭha-agāram pratilabdham iti |
|---|---|
| 現代漢譯 | ‘我竟忽然得到這一藏有金銀財寶和稻穀的寶庫和倉庫。’ evam的同位成分。 |
| 護譯 | 餘何宿福得領室藏。 [注] iti結構↔直接引語作直接賓語 |
| 什譯 | 我本無心有所希求,今此寶藏自然而至。 [注] iti結構↔直接引語作直接賓語 |
| ● | sahasā ⇨ adv. 忽然。 |
|---|---|
| ● | eva ⇨ adv. 確實。 |
| ● | mayā ⇨ mad pers.1.sg.I. 我。在此具格表施事。 護譯: 餘。 什譯: 我。 |
| ● | tāvat ⇨ adv. 這樣多。 |
| ● | idam hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāram ⇨ 金銀財寶和稻穀的寶庫和倉庫。 護譯: 室藏。 什譯: 此寶藏。 |
| idam ⇨ idam dem.n.sg.N. 這。 護譯: (無)。 什譯: 此。 | |
| hiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāram ⇨ n.sg.N. 珍寶黃金錢財稻穀之藏。依主釋(屬格關係)。 | |
| ● | pratilabdham ⇨ prati-√labh ppp.n.sg.N. 獲得。 護譯: 得領。 什譯: 自然而至。 |
| prati-√labh ⇨ 直譯是得回,意指獲得。 | |
| prati ⇨ pref. 回。 | |
| √labh ⇨ 得。 | |
| iti ⇨ adv. 這樣(想),與引號相當。 |
![]() |
|
第3039頁 / 共4097頁 | |
|
|


