梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3239頁 / 共4097頁

序號4-75

梵語 āścarya-bhūtā sma tathādbhutāś ca audbilya-prāptā sma śṛuṇitva ghoṣaṃ [4-75-1] / sahasaiva asmābhir ayaṃ tathādya manojña-ghoṣaḥ śrutu nāyakasya [4-75-2] //1//
護譯 我等今日,逮聞斯音,怪之愕然,得未曾有,由是之故,心用悲喜。又省導師,柔軟音聲,
什譯 我等今日,聞佛音教,歡喜踴躍,得未曾有。

序號4-75-2

梵語 sahas [4-75-2-1] aiva [4-75-2-2] asmābhir [4-75-2-3] ayaṃ tathā [4-75-2-5] dya [4-75-2-6] manojña-ghoṣaḥ [4-75-2-4] śrutu [4-75-2-7] nāyakasya [4-75-2-8]
梵語非連聲形式 sahasā eva asmābhiḥ ayam tathā adya manojña-ghoṣaḥ śrutu nāyakasya
現代漢譯 實在沒有想到,今日我們竟能聽到導師這般美妙悅耳的聲音。

序號4-75-2-4

梵語 ayam manojña-ghoṣaḥ
現代漢譯 這美妙悅耳聲音。
護譯 柔軟音聲。
什譯 音教。

ayam ⇨ idam dem.m.sg.N. 這。限定manojña-ghoṣaḥ。
manojña-ghoṣaḥ ⇨ manojña-ghoṣa m.sg.N. 美妙悅耳聲音。持業釋(形容詞關係)。
manojña ⇨ mano-jña adj. 適意的、令人愉快的、可愛的。
mano ⇨ manas n. 心。mano是複合詞形。
jña ⇨ <√jñā adj. 熟知...的。
√jñā ⇨ 知道。
ghoṣa ⇨ m. 聲音。

第3239頁 / 共4097頁