梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第596頁 / 共719頁

序號4-77

梵語 yathāpi bālaḥ puruṣo bhaveta utplāvito bāla-janena santaḥ [4-77-1] / pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūraṃ [4-77-2] //3//
護譯 譬如長者,而有一子,興起如愚,亦不闇冥,自舍其父,行詣他國,志於殊域,仁賢百千。
什譯 譬如童子,幼稚無識,舍父逃逝,遠到他土,

序號4-77-1

梵語 yathāpi [4-77-1-1] [4-77-1-2] bālaḥ puruṣo [4-77-1-3] bhaveta [4-77-1-4] utplāvito [4-77-1-5] bāla-janena [4-77-1-6] santaḥ [4-77-1-7]
梵語非連聲形式 yathā api bālaḥ puruṣaḥ bhaveta utplāvitaḥ bāla-janena santaḥ
現代漢譯 譬如:有個年幼無知的小孩,被愚人所誘導。

第596頁 / 共719頁