梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第33頁 / 共1461頁

序號1-3

梵語 dvātriṃśatā ca bodhisatvasahasrair abhijñānābhijñātaiḥ [1-3-1] sarvair mahābhijñāparikarmaniryātaiḥ buddhādhiṣṭhānādhiṣṭhitaiḥ [1-3-2] saddharmanagarapālaiḥ saddharmaparigrāhakairmahāsiṃha- nādanādibhiḥ daśadigvighuṣṭaśabdaiḥ [1-3-3] sarvasatvānadhyeṣitakalyāṇamitraiḥtriratnavaṃśā- nupacchetṛbbhiḥ [1-3-4]
支謙譯 菩薩三萬二千,皆神通菩薩。一切大聖,能隨俗化。佛所住者,皆已得住。為法城塹,護持正法。為師子吼,十方聞聲。眾人不請,祐而安之。興隆三寶,能使不絕。
鳩摩羅什譯 菩薩三萬二千,眾所知識。大智本行,皆悉成就。諸佛威神之所建立。為護法城,受持正法。能師子吼,名聞十方。眾人不請,友而安之。紹隆三寶,能使不絕。
玄奘譯 菩薩摩訶薩三萬二千,皆為一切眾望所識。大神通業,修已成辦。諸佛威德,常所加持。善護法城,能攝正法。為大師子吼聲敷演,美音遐振,周遍十方。為諸眾生不請善友,紹三寶種,能使不絕。
英譯 Also to be found there were thirty-two thousand Bodhisattvas bodhisattvas who are great beings; universally known; devoted to the exercise of the great super-knowledges; upheld by the supernatural action of the Buddhas; guardians of the town of the Law; roaring the lion’s roar in response to the cry echoing in the ten regions; having become, without being asked the good friends of all beings; refraining from interrupting the lineage of the triple jewel.
現代漢譯 有三萬二千菩薩,都是大家所知道的,全都精於神通修行,為佛的威神力所加持。〔他們〕是正法之城的保護者,完全掌握正法,能發出大獅子吼般的聲音,聲音響徹四方。〔他們〕是一切眾生不需勸請的好友,能使三寶的傳承綿延不斷。

序號1-3-3

梵語 saddharmanagarapālaiḥ [1-3-3-1] saddharmaparigrāhakair [1-3-3-2] mahāsiṃhanādanādibhiḥ [1-3-3-3] daśadigvighuṣṭaśabdaiḥ [1-3-3-4]
梵語非連聲形式 saddharmanagarapālaiḥ saddharmaparigrāhakair mahāsiṃhanādanādibhiḥ daśadigvighuṣṭaśabdaiḥ
支謙譯 為法城塹,護持正法;為師子吼,十方聞聲
鳩摩羅什譯 為護法城,受持正法;能師子吼,名聞十方
玄奘譯 善護法城,能攝正法;為大師子吼聲敷演,美音遐振,周遍十方
現代漢譯 〔他們〕是正法之城的保護者,完全掌握正法,能發出大獅子吼般的聲音,聲音響徹四方

序號1-3-3-1

梵語 saddharmanagarapālaiḥ
梵語非連聲形式 sad-dharma-nagara-pāla
梵語標註 adj.n.pl.ins.
支謙譯 為法城塹
鳩摩羅什譯 為護法城
玄奘譯 善護法城
現代漢譯 保護正法之城的人。依主釋(業格關係)→有財釋

saddharma-nagara ⇨ 正法之城。持業釋(同位語關係)
saddharma ⇨ sat-dharma m. 妙法、正法、真實的法。持業釋(形容詞關係)
sat ⇨ < ppt. of √as adj. 真實的、正確的、善的、殊勝的
√as ⇨ 存在
dharma ⇨ <√dhṛ 法
√dhṛ ⇨ 拿住、維持
nagara ⇨ n. 城市
pāla ⇨ < √pāl m. 保護者
√pāl ⇨ 保護

第33頁 / 共1461頁