《維摩詰經》對勘材料
![]() |
![]() |
第43頁 / 共1461頁 | ![]() |
![]() |
序號1-4
梵語 | nihatamārapratyarthikaiḥ sarvaparapravādyanabhibhūtaiḥ [1-4-1] smṛtisamādhidhāraṇīsaṃpannaiḥ sarvanivaraṇaparyutthānavigataiḥ [1-4-2] anāvaraṇavimokṣapratiṣṭhitaiḥ anācchedyapratibhānaiḥ dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3] |
---|---|
支謙譯 | 皆已降棄魔行仇怨,一切所化莫不信解;其念及定、總持,諸寶悉成其所;皆度死地;脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下。 |
鳩摩羅什譯 | 降伏魔怨,制諸外道;悉已清淨,永離蓋纏;心常安住無礙解脫;念、定、總持、辯才不斷;布施、持戒、忍辱、精進、禪定、智慧及方便力,無不具足。 |
玄奘譯 | 降伏魔怨,制諸外道;永離一切障及蓋纏;念、定、總持,無不圓滿;建立無障解脫智門;逮得一切無斷殊勝念、慧、等持、陀羅尼、辯;皆獲第一布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多。 |
英譯 | vanquishers of Māra and adversaries; victoriously resisting all opponents; gifted with awareness, intelligence, knowledge, concentration, magical formulae and eloquence; based on the liberations without obstacle gifted with indestructible eloquence complying with the perfections of giving, morality, patience, vigour, concentration, wisdom, skillful means, vows, power and knowledge. |
現代漢譯 | 〔他們〕降伏了魔和敵人,不為一切外道所勝;〔他們〕具備念、定、總持,停止生起一切煩惱障。〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便。 |
序號1-4-3 
梵語 | anāvaraṇavimokṣapratiṣṭhitaiḥ [1-4-3-1] anācchedyapratibhānaiḥ [1-4-3-2] dānadamaniyamasaṃyamaśīlakṣāntivīryadhyānaprajñopāyaniryātaiḥ [1-4-3-3] |
---|---|
支謙譯 | 脫無罣礙;不失辯才;布施、調意、自損、戒忍、精進、一心、智慧、善權已下 |
鳩摩羅什譯 | 心常安住無礙解脫;... 辯才不斷;布施、持戒、忍辱、精進、禪定、智慧,及方便力,無不具足 |
玄奘譯 | 建立無障解脫智門;逮得一切無斷殊勝;... 布施、調伏、寂靜、屍羅、安忍、正勤、靜慮、般若、方便善巧、妙願力智波羅蜜多 |
現代漢譯 | 〔他們〕穩立於無礙解脫,〔擁有〕不可被中斷的辯才,善於布施、調伏心意、自制、自我約束、持戒、忍耐、精進、智慧和方便 |
序號1-4-3-1
梵語 | anāvaraṇavimokṣapratiṣṭhitaiḥ |
---|---|
梵語非連聲形式 | anāvaraṇa-vimokṣa-pratiṣṭhita |
梵語標註 | adj.n.pl.ins. |
支謙譯 | 皆度死地,脫無罣礙 |
鳩摩羅什譯 | 心常安住無礙解脫 |
玄奘譯 | 建立無障解脫智門 |
現代漢譯 | 穩立於無礙解脫。依主釋(業格關係)→多財釋 |
● | anāvaraṇavimokṣa ⇨ 沒有障礙的解脫。持業釋(形容詞關係) |
---|---|
anāvaraṇa ⇨ an-āvaraṇa adj. 無障礙的 | |
an ⇨ pref. 無 | |
āvaraṇa ⇨ ā-varaṇa < ā-√vṛ adj. 覆蓋的、隱藏的;n. 覆蓋、隱藏、妨礙 | |
ā-√vṛ ⇨ 覆蓋、隱藏、圍住、避開 | |
ā ⇨ pref. 完全地 | |
√vṛ ⇨ 覆蓋、圍住 | |
vimokṣa ⇨ vi-mokṣa < vi-√muc m. 解脫、釋放 | |
vi-√muc ⇨ 解脫、釋放 | |
vi ⇨ pref. 分離 | |
√muc ⇨ 釋放 | |
● | pratiṣṭhita ⇨ prati-√sthā ppp. 穩立、依靠、停留、安住、建立 |
prati-√sthā ⇨ 穩立、依靠、建立 | |
prati ⇨ pref. 在...上 | |
√sthā ⇨ 站立 |
![]() |
![]() |
第43頁 / 共1461頁 | ![]() |
![]() |
![]() |